अधर

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自原始印度-雅利安语 *Hadʰáras,源自原始印度-伊朗语 *Hadʰáras,源自原始印欧语 *(h₁)n̥dʰér-o-s,源自*(h₁)n̥dʰér(i) (低,下)。与拉丁语 īnferus古英语 under英语 under)同源。发生了不规则的重音改变。

发音[编辑]

形容词[编辑]

अधर (ádhara)

  1. 向下
  2. 下等的;卑鄙

变格[编辑]

अधर (ádhara)的阳性a-词干变格
单数 双数 复数
主格 अधरः
ádharaḥ
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
呼格 अधर
ádhara
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
宾格 अधरम्
ádharam
अधरौ
ádharau
अधरान्
ádharān
工具格 अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
与格 अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
夺格 अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
属格 अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
备注
  • ¹吠陀
अधरा (ádharā)的阴性ā-词干变格
单数 双数 复数
主格 अधरा
ádharā
अधरे
ádhare
अधराः
ádharāḥ
呼格 अधरे
ádhare
अधरे
ádhare
अधराः
ádharāḥ
宾格 अधराम्
ádharām
अधरे
ádhare
अधराः
ádharāḥ
工具格 अधरया / अधरा¹
ádharayā / ádharā¹
अधराभ्याम्
ádharābhyām
अधराभिः
ádharābhiḥ
与格 अधरायै
ádharāyai
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
夺格 अधरायाः
ádharāyāḥ
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
属格 अधरायाः
ádharāyāḥ
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरायाम्
ádharāyām
अधरयोः
ádharayoḥ
अधरासु
ádharāsu
备注
  • ¹吠陀
अधर (ádhara)的中性a-词干变格
单数 双数 复数
主格 अधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
呼格 अधर
ádhara
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
宾格 अधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
工具格 अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
与格 अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
夺格 अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
属格 अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
备注
  • ¹吠陀

名词[编辑]

अधर (ádharam

  1. (解剖学) 嘴唇下唇

变格[编辑]

अधर (ádhara)的阳性a-词干变格
单数 双数 复数
主格 अधरः
ádharaḥ
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
呼格 अधर
ádhara
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
宾格 अधरम्
ádharam
अधरौ
ádharau
अधरान्
ádharān
工具格 अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
与格 अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
夺格 अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
属格 अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
备注
  • ¹吠陀