अधर

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自原始印度-雅利安語 *Hadʰáras,源自原始印度-伊朗語 *Hadʰáras,源自原始印歐語 *(h₁)n̥dʰér-o-s,源自*(h₁)n̥dʰér(i) (低,下)。與拉丁語 īnferus古英語 under英語 under)同源。發生了不規則的重音改變。

发音[编辑]

形容词[编辑]

अधर (ádhara)

  1. 向下
  2. 下等的;卑鄙

变格[编辑]

अधर (ádhara)的陽性a-詞幹變格
單數 雙數 複數
主格 अधरः
ádharaḥ
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
呼格 अधर
ádhara
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
賓格 अधरम्
ádharam
अधरौ
ádharau
अधरान्
ádharān
工具格 अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
與格 अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
奪格 अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
屬格 अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
備注
  • ¹吠陀
अधरा (ádharā)的陰性ā-詞幹變格
單數 雙數 複數
主格 अधरा
ádharā
अधरे
ádhare
अधराः
ádharāḥ
呼格 अधरे
ádhare
अधरे
ádhare
अधराः
ádharāḥ
賓格 अधराम्
ádharām
अधरे
ádhare
अधराः
ádharāḥ
工具格 अधरया / अधरा¹
ádharayā / ádharā¹
अधराभ्याम्
ádharābhyām
अधराभिः
ádharābhiḥ
與格 अधरायै
ádharāyai
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
奪格 अधरायाः
ádharāyāḥ
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
屬格 अधरायाः
ádharāyāḥ
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरायाम्
ádharāyām
अधरयोः
ádharayoḥ
अधरासु
ádharāsu
備注
  • ¹吠陀
अधर (ádhara)的中性a-詞幹變格
單數 雙數 複數
主格 अधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
呼格 अधर
ádhara
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
賓格 अधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
工具格 अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
與格 अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
奪格 अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
屬格 अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
備注
  • ¹吠陀

名词[编辑]

अधर (ádharam

  1. (解剖學) 嘴脣下脣

变格[编辑]

अधर (ádhara)的陽性a-詞幹變格
單數 雙數 複數
主格 अधरः
ádharaḥ
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
呼格 अधर
ádhara
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
賓格 अधरम्
ádharam
अधरौ
ádharau
अधरान्
ádharān
工具格 अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
與格 अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
奪格 अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
屬格 अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
方位格 अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
備注
  • ¹吠陀