अण्ड

维基词典,自由的多语言词典

巴利语[编辑]

其他形式[编辑]

名词[编辑]

अण्ड n

  1. aṇḍa (蛋,卵)天城文形式

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自较早期的吠陀梵语 आण्ड (āṇḍá)

发音[编辑]

名词[编辑]

अण्ड (aṇḍám n

  1. (解剖学) 睾丸
  2. (解剖学) 阴囊
  3. 麝香
  4. 精液

变格[编辑]

अण्ड 的阳性 a-词干变格
主格单数 अण्डः (aṇḍaḥ)
属格单数 अण्डस्य (aṇḍasya)
单数 双数 复数
主格 अण्डः (aṇḍaḥ) अण्डौ (aṇḍau) अण्डाः (aṇḍāḥ)
呼格 अण्ड (aṇḍa) अण्डौ (aṇḍau) अण्डाः (aṇḍāḥ)
宾格 अण्डम् (aṇḍam) अण्डौ (aṇḍau) अण्डान् (aṇḍān)
工具格 अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
与格 अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
离格 अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
属格 अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
位格 अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)
अण्ड 的中性 a-词干变格
主格单数 अण्डम् (aṇḍam)
属格单数 अण्डस्य (aṇḍasya)
单数 双数 复数
主格 अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
呼格 अण्ड (aṇḍa) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
宾格 अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
工具格 अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
与格 अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
离格 अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
属格 अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
位格 अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)

派生语汇[编辑]

参考资料[编辑]