अच्छभल्ल

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

源自अच्छ (accha, ) + भल्ल (bhalla, )。与马拉地语 अस्वल (asval, )同源。

发音[编辑]

名词[编辑]

अच्छभल्ल (acchabhallam

变格[编辑]

अच्छभल्ल (acchabhalla)的阳性a-词干变格
单数 双数 复数
主格 अच्छभल्लः
acchabhallaḥ
अच्छभल्लौ
acchabhallau
अच्छभल्लाः / अच्छभल्लासः¹
acchabhallāḥ / acchabhallāsaḥ¹
呼格 अच्छभल्ल
acchabhalla
अच्छभल्लौ
acchabhallau
अच्छभल्लाः / अच्छभल्लासः¹
acchabhallāḥ / acchabhallāsaḥ¹
宾格 अच्छभल्लम्
acchabhallam
अच्छभल्लौ
acchabhallau
अच्छभल्लान्
acchabhallān
工具格 अच्छभल्लेन
acchabhallena
अच्छभल्लाभ्याम्
acchabhallābhyām
अच्छभल्लैः / अच्छभल्लेभिः¹
acchabhallaiḥ / acchabhallebhiḥ¹
与格 अच्छभल्लाय
acchabhallāya
अच्छभल्लाभ्याम्
acchabhallābhyām
अच्छभल्लेभ्यः
acchabhallebhyaḥ
夺格 अच्छभल्लात्
acchabhallāt
अच्छभल्लाभ्याम्
acchabhallābhyām
अच्छभल्लेभ्यः
acchabhallebhyaḥ
属格 अच्छभल्लस्य
acchabhallasya
अच्छभल्लयोः
acchabhallayoḥ
अच्छभल्लानाम्
acchabhallānām
方位格 अच्छभल्ले
acchabhalle
अच्छभल्लयोः
acchabhallayoḥ
अच्छभल्लेषु
acchabhalleṣu
备注
  • ¹吠陀