跳转到内容

हीरा

維基詞典,自由的多語言詞典

印地语

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

发音

[编辑]

词源 1

[编辑]

繼承普拉克里特語 हीरग (hīraga),源自梵語 हीरक (hīraka)[1][2]. हीर (hīr)हीरक (hīrak)同源對似詞。與旁遮普語 ਹੀਰਾ (hīrā) / ہِیرا (hīrā)信德語 هيِرو / हीरो古吉拉特語 હીરો (hīro)馬拉地語 हिरा (hirā)孟加拉語 হীরা (hira)阿薩姆語 হীৰা (hira)同源。

名词

[编辑]

हीरा (hīrām (烏爾都語寫法 ہِیرا)

  1. 鑽石
    कल, हीरे का मूल्य बहुत कम हो गया।
    kal, hīre kā mūlya bahut kam ho gayā.
    昨天鑽石價格暴跌。
变格
[编辑]

词源 2

[编辑]

古典借詞,源自梵語 हीरा (hīrā)[3]

专有名词

[编辑]

हीरा (hīrāf

  1. (印度教) 吉祥天女的其中一個名稱
    近義詞: लक्ष्मी (lakṣmī)रमा (ramā)लोल (lol)
变格
[编辑]

名词

[编辑]

हीरा (hīrāf (罕用正式)

  1. 螞蟻
    近義詞: चींटी (cī̃ṭī)पिपीलिका (pipīlikā)
变格
[编辑]

延伸阅读

[编辑]

参考资料

[编辑]
  1. Platts, John Thompson, “हीरा”, in A dictionary of Urdu, classical Hindi, and English, London: William H. Allen and Company, 1884.
  2. Turner, Ralph Lilley (1969–1985), “hīra (14130)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社
  3. Dāsa, Śyamāsundara, “हीरा”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

梵语

[编辑]

其他書寫系統

[编辑]

词源

[编辑]

源自 हीर (hīra) 的陰性形式。[1]

发音

[编辑]

名词

[编辑]

हीरा (hīrāf

  1. 螞蟻
    近義詞: पिपीलिका (pipīlikā)

变格

[编辑]
हीरा (hīrā)的陰性ā-詞幹變格
單數 雙數 複數
主格 हीरा
hīrā
हीरे
hīre
हीराः
hīrāḥ
呼格 हीरे
hīre
हीरे
hīre
हीराः
hīrāḥ
賓格 हीराम्
hīrām
हीरे
hīre
हीराः
hīrāḥ
工具格 हीरया / हीरा¹
hīrayā / hīrā¹
हीराभ्याम्
hīrābhyām
हीराभिः
hīrābhiḥ
與格 हीरायै
hīrāyai
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
奪格 हीरायाः / हीरायै²
hīrāyāḥ / hīrāyai²
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
屬格 हीरायाः / हीरायै²
hīrāyāḥ / hīrāyai²
हीरयोः
hīrayoḥ
हीराणाम्
hīrāṇām
方位格 हीरायाम्
hīrāyām
हीरयोः
hīrayoḥ
हीरासु
hīrāsu
備注
  • ¹吠陀
  • ²梵書

专有名词

[编辑]

हीरा (hīrāf

  1. (印度教) 吉祥天女的其中一個名稱

变格

[编辑]
हीरा (hīrā)的陰性ā-詞幹變格
單數 雙數 複數
主格 हीरा
hīrā
हीरे
hīre
हीराः
hīrāḥ
呼格 हीरे
hīre
हीरे
hīre
हीराः
hīrāḥ
賓格 हीराम्
hīrām
हीरे
hīre
हीराः
hīrāḥ
工具格 हीरया / हीरा¹
hīrayā / hīrā¹
हीराभ्याम्
hīrābhyām
हीराभिः
hīrābhiḥ
與格 हीरायै
hīrāyai
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
奪格 हीरायाः / हीरायै²
hīrāyāḥ / hīrāyai²
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
屬格 हीरायाः / हीरायै²
hīrāyāḥ / hīrāyai²
हीरयोः
hīrayoḥ
हीराणाम्
hīrāṇām
方位格 हीरायाम्
hīrāyām
हीरयोः
hīrayoḥ
हीरासु
hīrāsu
備注
  • ¹吠陀
  • ²梵書

参考资料

[编辑]
  1. Monier Williams (1899), “हीरा”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页1300, 卷3