हीरा

維基詞典,自由的多語言詞典

印地语[编辑]

印地語維基百科有一篇文章關於:
維基百科 hi

发音[编辑]

词源 1[编辑]

繼承普拉克里特語 हीरग (hīraga),源自梵語 हीरक (hīraka)[1][2]. हीर (hīr) and हीरक (hīrak)同源對似詞。與旁遮普語 ਹੀਰਾ (hīrā) / ہِیرا (hīrā)信德語 هيِرو / हीरो古吉拉特語 હીરો (hīro)馬拉地語 हिरा (hirā)孟加拉語 হীরা (hira)阿薩姆語 হীৰা (hira)同源。

名词[编辑]

हीरा (hīrām (烏爾都語寫法 ہِیرا)

  1. 鑽石
    कल, हीरे का मूल्य बहुत कम हो गया।
    kal, hīre kā mūlya bahut kam ho gayā.
    昨天鑽石價格暴跌。
变格[编辑]

词源 2[编辑]

古典借詞,源自梵語 हीरा (hīrā)[3]

专有名词[编辑]

हीरा (hīrāf

  1. (印度教) 吉祥天女的其中一個名稱
    近義詞: लक्ष्मी (lakṣmī)रमा (ramā)लोल (lol)
变格[编辑]

名词[编辑]

हीरा (hīrāf (罕用正式)

  1. 螞蟻
    近義詞: चींटी (cī̃ṭī)पिपीलिका (pipīlikā)
变格[编辑]

延伸阅读[编辑]

参考资料[编辑]

  1. Platts, John Thompson, “हीरा”, in A dictionary of Urdu, classical Hindi, and English, London: William H. Allen and Company, 1884.
  2. Turner, Ralph Lilley (1969–1985), “hīra (14130)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社
  3. Dāsa, Śyamāsundara, “हीरा”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自 हीर (hīra) 的陰性形式。[1]

发音[编辑]

名词[编辑]

हीरा (hīrāf

  1. 螞蟻
    近義詞: पिपीलिका (pipīlikā)

变格[编辑]

हीरा (hīrā)的陰性ā-詞幹變格
單數 雙數 複數
主格 हीरा
hīrā
हीरे
hīre
हीराः
hīrāḥ
呼格 हीरे
hīre
हीरे
hīre
हीराः
hīrāḥ
賓格 हीराम्
hīrām
हीरे
hīre
हीराः
hīrāḥ
工具格 हीरया / हीरा¹
hīrayā / hīrā¹
हीराभ्याम्
hīrābhyām
हीराभिः
hīrābhiḥ
與格 हीरायै
hīrāyai
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
奪格 हीरायाः
hīrāyāḥ
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
屬格 हीरायाः
hīrāyāḥ
हीरयोः
hīrayoḥ
हीराणाम्
hīrāṇām
方位格 हीरायाम्
hīrāyām
हीरयोः
hīrayoḥ
हीरासु
hīrāsu
備注
  • ¹吠陀

专有名词[编辑]

हीरा (hīrāf

  1. (印度教) 吉祥天女的其中一個名稱

变格[编辑]

हीरा (hīrā)的陰性ā-詞幹變格
單數 雙數 複數
主格 हीरा
hīrā
हीरे
hīre
हीराः
hīrāḥ
呼格 हीरे
hīre
हीरे
hīre
हीराः
hīrāḥ
賓格 हीराम्
hīrām
हीरे
hīre
हीराः
hīrāḥ
工具格 हीरया / हीरा¹
hīrayā / hīrā¹
हीराभ्याम्
hīrābhyām
हीराभिः
hīrābhiḥ
與格 हीरायै
hīrāyai
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
奪格 हीरायाः
hīrāyāḥ
हीराभ्याम्
hīrābhyām
हीराभ्यः
hīrābhyaḥ
屬格 हीरायाः
hīrāyāḥ
हीरयोः
hīrayoḥ
हीराणाम्
hīrāṇām
方位格 हीरायाम्
hīrāyām
हीरयोः
hīrayoḥ
हीरासु
hīrāsu
備注
  • ¹吠陀

参考资料[编辑]

  1. Monier Williams (1899), “हीरा”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页1300, 卷3