पिपीलिका

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

借自梵語 पिपीलिका (pipīlikā)

发音[编辑]

名词[编辑]

पिपीलिका (pipīlikāf

  1. 常見的小隻紅色螞蟻
    近義詞: चींटी (cī̃ṭī)

变格[编辑]

尼泊尔语[编辑]

发音[编辑]

名词[编辑]

पिपीलिका (pipīlikā)

  1. 螞蟻

近义词[编辑]

梵语[编辑]

词源[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音[编辑]

名词[编辑]

पिपीलिका (pipīlikāf

  1. 常見的小隻紅色螞蟻

变格[编辑]

पिपीलिका (pipīlikā)的陰性ā-詞幹變格
單數 雙數 複數
主格 पिपीलिका
pipīlikā
पिपीलिके
pipīlike
पिपीलिकाः
pipīlikāḥ
呼格 पिपीलिके
pipīlike
पिपीलिके
pipīlike
पिपीलिकाः
pipīlikāḥ
賓格 पिपीलिकाम्
pipīlikām
पिपीलिके
pipīlike
पिपीलिकाः
pipīlikāḥ
工具格 पिपीलिकया / पिपीलिका¹
pipīlikayā / pipīlikā¹
पिपीलिकाभ्याम्
pipīlikābhyām
पिपीलिकाभिः
pipīlikābhiḥ
與格 पिपीलिकायै
pipīlikāyai
पिपीलिकाभ्याम्
pipīlikābhyām
पिपीलिकाभ्यः
pipīlikābhyaḥ
奪格 पिपीलिकायाः
pipīlikāyāḥ
पिपीलिकाभ्याम्
pipīlikābhyām
पिपीलिकाभ्यः
pipīlikābhyaḥ
屬格 पिपीलिकायाः
pipīlikāyāḥ
पिपीलिकयोः
pipīlikayoḥ
पिपीलिकानाम्
pipīlikānām
方位格 पिपीलिकायाम्
pipīlikāyām
पिपीलिकयोः
pipīlikayoḥ
पिपीलिकासु
pipīlikāsu
備注
  • ¹吠陀