श्वशुर

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

繼承原始印度-雅利安語 *swáśuras繼承原始印度-伊朗語 *swáćuras繼承原始印歐語 *swéḱuros。同源詞包括古希臘語 ἑκυρός (hekurós)拉丁語 socer古英語 sweor

發音[编辑]

名詞[编辑]

श्वशुर (śváśuram

  1. 岳父公公

用法說明[编辑]

最早只能指公公。

變格[编辑]

श्वशुर (śváśura)的陽性a-詞幹變格
單數 雙數 複數
主格 श्वशुरः
śváśuraḥ
श्वशुरौ
śváśurau
श्वशुराः / श्वशुरासः¹
śváśurāḥ / śváśurāsaḥ¹
呼格 श्वशुर
śváśura
श्वशुरौ
śváśurau
श्वशुराः / श्वशुरासः¹
śváśurāḥ / śváśurāsaḥ¹
賓格 श्वशुरम्
śváśuram
श्वशुरौ
śváśurau
श्वशुरान्
śváśurān
工具格 श्वशुरेण
śváśureṇa
श्वशुराभ्याम्
śváśurābhyām
श्वशुरैः / श्वशुरेभिः¹
śváśuraiḥ / śváśurebhiḥ¹
與格 श्वशुराय
śváśurāya
श्वशुराभ्याम्
śváśurābhyām
श्वशुरेभ्यः
śváśurebhyaḥ
奪格 श्वशुरात्
śváśurāt
श्वशुराभ्याम्
śváśurābhyām
श्वशुरेभ्यः
śváśurebhyaḥ
屬格 श्वशुरस्य
śváśurasya
श्वशुरयोः
śváśurayoḥ
श्वशुराणाम्
śváśurāṇām
方位格 श्वशुरे
śváśure
श्वशुरयोः
śváśurayoḥ
श्वशुरेषु
śváśureṣu
備注
  • ¹吠陀

派生語彙[编辑]

參考資料[编辑]