छात्त्र

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

词源[编辑]

派生自छत्त्र (chattra)

发音[编辑]

名词[编辑]

छात्त्र (chāttram (陰性 छात्त्रा)

  1. 學生
  2. 男學生,男生
    近義詞: विद्यार्थिन् (vidyārthin)शिष्य (śiṣya)

变格[编辑]

छात्त्र (chāttra)的陽性a-詞幹變格
單數 雙數 複數
主格 छात्त्रः
chāttraḥ
छात्त्रौ
chāttrau
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
呼格 छात्त्र
chāttra
छात्त्रौ
chāttrau
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
賓格 छात्त्रम्
chāttram
छात्त्रौ
chāttrau
छात्त्रान्
chāttrān
工具格 छात्त्रेण
chāttreṇa
छात्त्राभ्याम्
chāttrābhyām
छात्त्रैः / छात्त्रेभिः¹
chāttraiḥ / chāttrebhiḥ¹
與格 छात्त्राय
chāttrāya
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
奪格 छात्त्रात्
chāttrāt
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
屬格 छात्त्रस्य
chāttrasya
छात्त्रयोः
chāttrayoḥ
छात्त्राणाम्
chāttrāṇām
方位格 छात्त्रे
chāttre
छात्त्रयोः
chāttrayoḥ
छात्त्रेषु
chāttreṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 孟加拉語: ছাত্র (chatro)
  • 印地語: छात्र (chātra)