शिष्य

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

借自梵語 शिष्य (śiṣya)

发音[编辑]

名词[编辑]

शिष्य (śiṣyam (烏爾都語寫法 ششیہ)

  1. 學生門徒弟子

变格[编辑]

梵语[编辑]

词源[编辑]

源自शास् (śās)

发音[编辑]

名词[编辑]

शिष्य (śiṣyam

  1. 學生門徒弟子
  2. 憤怒
  3. 暴力

变格[编辑]

शिष्य (śiṣya)的陽性a-詞幹變格
單數 雙數 複數
主格 शिष्यः
śiṣyaḥ
शिष्यौ
śiṣyau
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
呼格 शिष्य
śiṣya
शिष्यौ
śiṣyau
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
賓格 शिष्यम्
śiṣyam
शिष्यौ
śiṣyau
शिष्यान्
śiṣyān
工具格 शिष्येण
śiṣyeṇa
शिष्याभ्याम्
śiṣyābhyām
शिष्यैः / शिष्येभिः¹
śiṣyaiḥ / śiṣyebhiḥ¹
與格 शिष्याय
śiṣyāya
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
奪格 शिष्यात्
śiṣyāt
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
屬格 शिष्यस्य
śiṣyasya
शिष्ययोः
śiṣyayoḥ
शिष्याणाम्
śiṣyāṇām
方位格 शिष्ये
śiṣye
शिष्ययोः
śiṣyayoḥ
शिष्येषु
śiṣyeṣu
備注
  • ¹吠陀

派生語彙[编辑]