跳转到内容

शिष्य

維基詞典,自由的多語言詞典

印地语

[编辑]

词源

[编辑]

梵語 शिष्य (śiṣya)

发音

[编辑]

名词

[编辑]

शिष्य (śiṣyam (烏爾都語寫法 ششیہ)

  1. 學生門徒弟子

变格

[编辑]

梵语

[编辑]

词源

[编辑]

源自शास् (śās)

发音

[编辑]

名词

[编辑]

शिष्य (śiṣya) 詞幹m

  1. 學生門徒弟子
  2. 憤怒
  3. 暴力

变格

[编辑]
陽性 a-詞幹शिष्य 的變格
單數 雙數 複數
主格 शिष्यः (śiṣyaḥ) शिष्यौ (śiṣyau)
शिष्या¹ (śiṣyā¹)
शिष्याः (śiṣyāḥ)
शिष्यासः¹ (śiṣyāsaḥ¹)
呼格 शिष्य (śiṣya) शिष्यौ (śiṣyau)
शिष्या¹ (śiṣyā¹)
शिष्याः (śiṣyāḥ)
शिष्यासः¹ (śiṣyāsaḥ¹)
賓格 शिष्यम् (śiṣyam) शिष्यौ (śiṣyau)
शिष्या¹ (śiṣyā¹)
शिष्यान् (śiṣyān)
工具格 शिष्येण (śiṣyeṇa) शिष्याभ्याम् (śiṣyābhyām) शिष्यैः (śiṣyaiḥ)
शिष्येभिः¹ (śiṣyebhiḥ¹)
與格 शिष्याय (śiṣyāya) शिष्याभ्याम् (śiṣyābhyām) शिष्येभ्यः (śiṣyebhyaḥ)
奪格 शिष्यात् (śiṣyāt) शिष्याभ्याम् (śiṣyābhyām) शिष्येभ्यः (śiṣyebhyaḥ)
屬格 शिष्यस्य (śiṣyasya) शिष्ययोः (śiṣyayoḥ) शिष्याणाम् (śiṣyāṇām)
方位格 शिष्ये (śiṣye) शिष्ययोः (śiṣyayoḥ) शिष्येषु (śiṣyeṣu)
  • ¹吠陀

派生語彙

[编辑]