चटक

維基詞典,自由的多語言詞典
參見:चातक

梵語[编辑]

其他形式[编辑]

詞源[编辑]

源自चट (caṭa) +‎ -क (-ka, 做……者),第一部分可能是鳥叫聲的擬聲詞。

發音[编辑]

名詞[编辑]

चटक (caṭakam

  1. 麻雀
    近義詞: गौरैया (gauraiyā)गुंजिश्क (guñjiśk)चिड़िया (ciṛiyā)

變格[编辑]

चटक 的陽性 a-詞幹變格
主格單數 चटकः (caṭakaḥ)
屬格單數 चटकस्य (caṭakasya)
單數 雙數 複數
主格 चटकः (caṭakaḥ) चटकौ (caṭakau) चटकाः (caṭakāḥ)
呼格 चटक (caṭaka) चटकौ (caṭakau) चटकाः (caṭakāḥ)
賓格 चटकम् (caṭakam) चटकौ (caṭakau) चटकान् (caṭakān)
工具格 चटकेन (caṭakena) चटकाभ्याम् (caṭakābhyām) चटकैः (caṭakaiḥ)
與格 चटकाय (caṭakāya) चटकाभ्याम् (caṭakābhyām) चटकेभ्यः (caṭakebhyaḥ)
離格 चटकात् (caṭakāt) चटकाभ्याम् (caṭakābhyām) चटकेभ्यः (caṭakebhyaḥ)
屬格 चटकस्य (caṭakasya) चटकयोः (caṭakayoḥ) चटकानाम् (caṭakānām)
位格 चटके (caṭake) चटकयोः (caṭakayoḥ) चटकेषु (caṭakeṣu)

派生語彙[编辑]

參考資料[编辑]

  • Turner, Ralph Lilley (1969–1985), “caṭaka”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社, 页248