काषाय

維基詞典,自由的多語言詞典

梵語[编辑]

其他形式[编辑]

發音[编辑]

形容詞[编辑]

काषाय (kāṣāya)

  1. 赤褐色

變格[编辑]

काषाय (kāṣāya)的陽性a-詞幹變格
單數 雙數 複數
主格 काषायः
kāṣāyaḥ
काषायौ
kāṣāyau
काषायाः / काषायासः¹
kāṣāyāḥ / kāṣāyāsaḥ¹
呼格 काषाय
kāṣāya
काषायौ
kāṣāyau
काषायाः / काषायासः¹
kāṣāyāḥ / kāṣāyāsaḥ¹
賓格 काषायम्
kāṣāyam
काषायौ
kāṣāyau
काषायान्
kāṣāyān
工具格 काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
與格 काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
奪格 काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
屬格 काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
方位格 काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
備注
  • ¹吠陀
काषायी (kāṣāyī)的陰性ī-詞幹變格
單數 雙數 複數
主格 काषायी
kāṣāyī
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
呼格 काषायि
kāṣāyi
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
賓格 काषायीम्
kāṣāyīm
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषायीः
kāṣāyīḥ
工具格 काषाय्या
kāṣāyyā
काषायीभ्याम्
kāṣāyībhyām
काषायीभिः
kāṣāyībhiḥ
與格 काषाय्यै
kāṣāyyai
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
奪格 काषाय्याः
kāṣāyyāḥ
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
屬格 काषाय्याः
kāṣāyyāḥ
काषाय्योः
kāṣāyyoḥ
काषायीणाम्
kāṣāyīṇām
方位格 काषाय्याम्
kāṣāyyām
काषाय्योः
kāṣāyyoḥ
काषायीषु
kāṣāyīṣu
備注
  • ¹吠陀
काषाय (kāṣāya)的中性a-詞幹變格
單數 雙數 複數
主格 काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
呼格 काषाय
kāṣāya
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
賓格 काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
工具格 काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
與格 काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
奪格 काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
屬格 काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
方位格 काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
備注
  • ¹吠陀

名詞[编辑]

काषाय (kāṣāyan

  1. 赤褐色的服裝袈裟

變格[编辑]

काषाय (kāṣāya)的中性a-詞幹變格
單數 雙數 複數
主格 काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
呼格 काषाय
kāṣāya
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
賓格 काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
工具格 काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
與格 काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
奪格 काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
屬格 काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
方位格 काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 中古漢語: 袈裟 (中古 kae srae)

參考資料[编辑]