跳转到内容

आम्र

維基詞典,自由的多語言詞典

梵语

[编辑]

词源

[编辑]

源自原始印度-伊朗語(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

其他字母系統

[编辑]

发音

[编辑]

名词

[编辑]

आम्र (āmrám

  1. 芒果

变格

[编辑]
आम्र (āmrá)的陽性a-詞幹變格
單數 雙數 複數
主格 आम्रः
āmráḥ
आम्रौ / आम्रा¹
āmraú / āmrā́¹
आम्राः / आम्रासः¹
āmrā́ḥ / āmrā́saḥ¹
呼格 आम्र
ā́mra
आम्रौ / आम्रा¹
ā́mrau / ā́mrā¹
आम्राः / आम्रासः¹
ā́mrāḥ / ā́mrāsaḥ¹
賓格 आम्रम्
āmrám
आम्रौ / आम्रा¹
āmraú / āmrā́¹
आम्रान्
āmrā́n
工具格 आम्रेण
āmréṇa
आम्राभ्याम्
āmrā́bhyām
आम्रैः / आम्रेभिः¹
āmraíḥ / āmrébhiḥ¹
與格 आम्राय
āmrā́ya
आम्राभ्याम्
āmrā́bhyām
आम्रेभ्यः
āmrébhyaḥ
奪格 आम्रात्
āmrā́t
आम्राभ्याम्
āmrā́bhyām
आम्रेभ्यः
āmrébhyaḥ
屬格 आम्रस्य
āmrásya
आम्रयोः
āmráyoḥ
आम्राणाम्
āmrā́ṇām
方位格 आम्रे
āmré
आम्रयोः
āmráyoḥ
आम्रेषु
āmréṣu
備注
  • ¹吠陀

派生語彙

[编辑]

参考资料

[编辑]