跳转到内容

आम्र

維基詞典,自由的多語言詞典

梵语

[编辑]

词源

[编辑]

源自原始印度-伊朗語(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

其他字母系統

[编辑]

发音

[编辑]

名词

[编辑]

आम्र (āmrá) 詞幹m

  1. 芒果

变格

[编辑]
陽性 a-詞幹आम्र 的變格
單數 雙數 複數
主格 आम्रः (āmráḥ) आम्रौ (āmraú)
आम्रा¹ (āmrā́¹)
आम्राः (āmrā́ḥ)
आम्रासः¹ (āmrā́saḥ¹)
呼格 आम्र (ā́mra) आम्रौ (ā́mrau)
आम्रा¹ (ā́mrā¹)
आम्राः (ā́mrāḥ)
आम्रासः¹ (ā́mrāsaḥ¹)
賓格 आम्रम् (āmrám) आम्रौ (āmraú)
आम्रा¹ (āmrā́¹)
आम्रान् (āmrā́n)
工具格 आम्रेण (āmréṇa) आम्राभ्याम् (āmrā́bhyām) आम्रैः (āmraíḥ)
आम्रेभिः¹ (āmrébhiḥ¹)
與格 आम्राय (āmrā́ya) आम्राभ्याम् (āmrā́bhyām) आम्रेभ्यः (āmrébhyaḥ)
奪格 आम्रात् (āmrā́t) आम्राभ्याम् (āmrā́bhyām) आम्रेभ्यः (āmrébhyaḥ)
屬格 आम्रस्य (āmrásya) आम्रयोः (āmráyoḥ) आम्राणाम् (āmrā́ṇām)
方位格 आम्रे (āmré) आम्रयोः (āmráyoḥ) आम्रेषु (āmréṣu)
  • ¹吠陀

派生語彙

[编辑]

参考资料

[编辑]
  • आम्र॑”在Carl Cappeller所著《A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons》上的資料,Strasbourg:Karl J. Trübner,1891,→OCLC,page 65,column 1。
  • Macdonell, Arthur Anthony (1893年),“आम्र”,A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout,London:Oxford University Press,第 041
  • Monier Williams (1899),“आम्र”,A Sanskrit–English Dictionary, [],new版,Oxford:At the Clarendon PressOCLC 458052227,第 147/3