पर्ण

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 पर्ण (parṇa)पन्ना (pannā, ) and पान (pān, 蒌叶)同源对似词

发音[编辑]

名词[编辑]

पर्ण (parṇm (乌尔都语写法 پرن)

  1. 羽毛
    近义词: पर (par)
  2. 树叶
    近义词: पत्ता (pattā)पत्र (patra)

变格[编辑]

参考资料[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自原始印度-伊朗语 *parnám (树叶,羽毛,翅膀),源自原始印欧语 *pornóm (羽毛,翅膀)。与阿维斯陀语 𐬞𐬀𐬭𐬆𐬥𐬀 (parəna)立陶宛语 spar̃nas (翅膀)英语 fern同源。

发音[编辑]

名词[编辑]

पर्ण (parṇán

  1. 羽毛翅膀
  2. 树叶(视作树的羽毛)

变格[编辑]

पर्ण (parṇá)的中性a-词干变格
单数 双数 复数
主格 पर्णम्
parṇám
पर्णे
parṇé
पर्णानि / पर्णा¹
parṇā́ni / parṇā́¹
呼格 पर्ण
párṇa
पर्णे
párṇe
पर्णानि / पर्णा¹
párṇāni / párṇā¹
宾格 पर्णम्
parṇám
पर्णे
parṇé
पर्णानि / पर्णा¹
parṇā́ni / parṇā́¹
工具格 पर्णेन
parṇéna
पर्णाभ्याम्
parṇā́bhyām
पर्णैः / पर्णेभिः¹
parṇaíḥ / parṇébhiḥ¹
与格 पर्णाय
parṇā́ya
पर्णाभ्याम्
parṇā́bhyām
पर्णेभ्यः
parṇébhyaḥ
夺格 पर्णात्
parṇā́t
पर्णाभ्याम्
parṇā́bhyām
पर्णेभ्यः
parṇébhyaḥ
属格 पर्णस्य
parṇásya
पर्णयोः
parṇáyoḥ
पर्णानाम्
parṇā́nām
方位格 पर्णे
parṇé
पर्णयोः
parṇáyoḥ
पर्णेषु
parṇéṣu
备注
  • ¹吠陀

衍生词汇[编辑]

借词[编辑]

派生语汇[编辑]

参考资料[编辑]

  • Turner, Ralph Lilley (1969–1985), “parṇá (7918)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社