पर्ण

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

古典借詞,源自梵語 पर्ण (parṇa)पन्ना (pannā, ) and पान (pān, 蔞葉)同源對似詞

发音[编辑]

名词[编辑]

पर्ण (parṇm (烏爾都語寫法 پرن)

  1. 羽毛
    近義詞: पर (par)
  2. 樹葉
    近義詞: पत्ता (pattā)पत्र (patra)

变格[编辑]

参考资料[编辑]

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自原始印度-伊朗語 *parnám (樹葉,羽毛,翅膀),源自原始印歐語 *pornóm (羽毛,翅膀)。與阿維斯陀語 𐬞𐬀𐬭𐬆𐬥𐬀 (parəna)立陶宛語 spar̃nas (翅膀)英語 fern同源。

发音[编辑]

名词[编辑]

पर्ण (parṇán

  1. 羽毛翅膀
  2. 樹葉(視作樹的羽毛)

变格[编辑]

पर्ण (parṇá)的中性a-詞幹變格
單數 雙數 複數
主格 पर्णम्
parṇám
पर्णे
parṇé
पर्णानि / पर्णा¹
parṇā́ni / parṇā́¹
呼格 पर्ण
párṇa
पर्णे
párṇe
पर्णानि / पर्णा¹
párṇāni / párṇā¹
賓格 पर्णम्
parṇám
पर्णे
parṇé
पर्णानि / पर्णा¹
parṇā́ni / parṇā́¹
工具格 पर्णेन
parṇéna
पर्णाभ्याम्
parṇā́bhyām
पर्णैः / पर्णेभिः¹
parṇaíḥ / parṇébhiḥ¹
與格 पर्णाय
parṇā́ya
पर्णाभ्याम्
parṇā́bhyām
पर्णेभ्यः
parṇébhyaḥ
奪格 पर्णात्
parṇā́t
पर्णाभ्याम्
parṇā́bhyām
पर्णेभ्यः
parṇébhyaḥ
屬格 पर्णस्य
parṇásya
पर्णयोः
parṇáyoḥ
पर्णानाम्
parṇā́nām
方位格 पर्णे
parṇé
पर्णयोः
parṇáyoḥ
पर्णेषु
parṇéṣu
備注
  • ¹吠陀

衍生词汇[编辑]

借詞[编辑]

派生語彙[编辑]

参考资料[编辑]

  • Turner, Ralph Lilley (1969–1985), “parṇá (7918)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社