शिव

維基詞典,自由的多語言詞典
參見:श्वाशव

印地语[编辑]

词源[编辑]

借自梵語 शिव (śiva)

发音[编辑]

专有名词[编辑]

शिव (śivm

  1. (印度教) 湿婆(印度教三大主神之一)

变格[编辑]

梵语[编辑]

梵語維基百科有一篇文章關於:
維基百科 sa

其他书写系统[编辑]

词源[编辑]

根据Uṇādi-sūtra i, 153,源自动词词干शी (śī, 躺下),源自原始印歐語 *ḱey-。或源自श्वि (śvi, 膨胀),源自原始印歐語 *ḱewh₁-,对比शवस् (śavas, 力量,优势)सु-शिश्वि (su-śiśvi, 茁壮生长),与希腊语κύριος (kúrios, 领主)同源。

早期神明名称रुद्र (rudra, 楼陀罗),常用形容词शिव (śivá, 吉利的)修饰。शिव-रुद्र (śiva-rudra)在后期的梵语中最终略作शिव (śiva),成为当代祭拜的神明的名字。

发音[编辑]

专有名词[编辑]

शिव (śivám

  1. (印度教) 湿婆(印度教三大主神之一)
    • c. 400 BCE, Mahābhārata 12.926.19:
      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevo’dhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
    近義詞: रुद्र (rudra)काल (kāla)महेश्वर (maheśvara)महादेव (mahādeva)विश्वनाथन् (viśvanāthan)
  2. 本詞語需要翻譯為漢語。請協助添加,並移除{{rfdef}}模板。
  3. (双数) 湿婆及其妻子
  4. 男性人名

衍生词汇[编辑]

形容词[编辑]

शिव (śivá)

  1. 吉祥
    • 约900年 - 1500年, Śivapuraṇam 4.42.13:
      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam .
      yāṃti naiva tathā rudraḥ śive rudro vilīyate .
    शिवम्śivám善良地,温柔地
  2. 幸福的,幸运

变格[编辑]

शिव (śiva)的陽性a-詞幹變格
單數 雙數 複數
主格 शिवः
śivaḥ
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
呼格 शिव
śiva
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
賓格 शिवम्
śivam
शिवौ
śivau
शिवान्
śivān
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

शिव (śiva)的中性a-詞幹變格
單數 雙數 複數
主格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
呼格 शिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
賓格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀

名词[编辑]

शिव (śivám n

  1. m 幸福安康
  2. m 解放解脱
  3. n 兴旺繁荣

变格[编辑]

शिव (śiva)的陽性a-詞幹變格
單數 雙數 複數
主格 शिवः
śivaḥ
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
呼格 शिव
śiva
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
賓格 शिवम्
śivam
शिवौ
śivau
शिवान्
śivān
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀
शिव (śiva)的中性a-詞幹變格
單數 雙數 複數
主格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
呼格 शिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
賓格 शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
工具格 शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
與格 शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
奪格 शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
屬格 शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
方位格 शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
備注
  • ¹吠陀

派生語彙[编辑]

参考资料[编辑]

     ”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页1074