शत

維基詞典,自由的多語言詞典

梵語[編輯]

詞源[編輯]

來自原始印歐語 *ćata, 來自原始印歐語 *ḱm̥tóm。同源包括阿維斯陀語 𐬯𐬀𐬙𐬀 (sata), 古希臘語 ἑκατόν (hekatón), 拉丁語 centum 和古英語 hundred (英語 hundred).

數詞[編輯]

शत (śatá) 〈〉, 罕見 〈〉, 在複合詞結尾處 〈〉(ī)

  1. 基數詞hundred(一百), 用作數字,比如:
    एकाधिकं शतम् (ekā*dhikaṃ śatam)एकशतम् (eka-śatam)a hundred one, 101
    विंशत्यधिकं शतम् (viṃśaty-adhikaṃ śatam)विंशं शतम् (viṃśaṃ śatam)a hundred twenty, 120
    शते (śate)द्वे शते (dve śate)द्विशतम् (dvi-śatam)शतद्वयम् (śata-dvayam)200
    त्रीणि शतानि (trīṇi śatāni)त्रिशतानि (tri-śatāni)शतत्रयम् (śata-trayam)300
    षट्शतम् (ṣaṭ-śatam)600
    1. 或在複合詞中成為序數
      द्विशत (dvi-śata)the 200th
      द्विकं शतम् (dvikaṃ śatam), त्रिकं शतम् (trikaṃ śatam)2, 3 per cent
      शतात्पर (śatātpara)beyond a hundred, exceeding 100
    2. 增加的計數對象要麼是屬格,要麼是同 śata 相同的格,要麼在複合詞的開始處
      शतम् पितरः (śatam pitaraḥ)शतम् पितॄणाम् (śatam pitṝṇām)पितृशतम् (pitṛ-śatam)a hundred ancestors
    3. śatam 罕見的被用作不變形詞,和一個工具格的詞一起
      एषायुक्त परावतः सूर्यस्योदयनादधि |
      शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
      eṣāyukta parāvataḥ sūryasyodayanādadhi |
      śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān ||
      This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
      Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
    4. 罕見的出現為複數的陽性形式比如 पञ्चशता रथान् (pañca-śatā rathān)
    5. 並且 śata 〈〉 罕見的出現在下面種類的複合詞中:
      चतुर्वर्षशतम् (catur-varṣa-śatam)चतुर्वर्षशतानि (catur-varṣa-śatamtāni)400 years
  2. 任何非常大的數
    शतपत्त्र (śata-pattra)a hundred leaves etc.

變格[編輯]

शत 的中性 a-詞幹變格
主格單數 शतम् (śatam)
屬格單數 शतस्य (śatasya)
單數 雙數 複數
主格 शतम् (śatam) शते (śate) शतानि (śatāni)
呼格 शत (śata) शते (śate) शतानि (śatāni)
賓格 शतम् (śatam) शते (śate) शतानि (śatāni)
工具格 शतेन (śatena) शताभ्याम् (śatābhyām) शतैः (śataiḥ)
與格 शताय (śatāya) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
離格 शतात् (śatāt) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
屬格 शतस्य (śatasya) शतयोः (śatayoḥ) शतानाम् (śatānām)
位格 शते (śate) शतयोः (śatayoḥ) शतेषु (śateṣu)
शत 的陽性 a-詞幹變格
主格單數 शतः (śataḥ)
屬格單數 शतस्य (śatasya)
單數 雙數 複數
主格 शतः (śataḥ) शतौ (śatau) शताः (śatāḥ)
呼格 शत (śata) शतौ (śatau) शताः (śatāḥ)
賓格 शतम् (śatam) शतौ (śatau) शतान् (śatān)
工具格 शतेन (śatena) शताभ्याम् (śatābhyām) शतैः (śataiḥ)
與格 शताय (śatāya) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
離格 शतात् (śatāt) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
屬格 शतस्य (śatasya) शतयोः (śatayoḥ) शतानाम् (śatānām)
位格 शते (śate) शतयोः (śatayoḥ) शतेषु (śateṣu)
शत 的陰性 ī-詞幹變格
主格單數 शती (śatī)
屬格單數 शत्याः (śatyāḥ)
單數 雙數 複數
主格 शती (śatī) शत्यौ (śatyau) शत्यः (śatyaḥ)
呼格 शति (śati) शत्यौ (śatyau) शत्यः (śatyaḥ)
賓格 शतीम् (śatīm) शत्यौ (śatyau) शतीः (śatīḥ)
工具格 शत्या (śatyā) शतीभ्याम् (śatībhyām) शतीभिः (śatībhiḥ)
與格 शत्यै (śatyai) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
離格 शत्याः (śatyāḥ) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
屬格 शत्याः (śatyāḥ) शत्योः (śatyoḥ) शतीनाम् (śatīnām)
位格 शत्याम् (śatyām) शत्योः (śatyoḥ) शतीषु (śatīṣu)

引用[編輯]