तूलि

維基詞典,自由的多語言詞典

梵語[編輯]

其他書寫系統[編輯]

名詞[編輯]

तूलि (tūlif

  1. 畫筆

變格[編輯]

तूलि 的陰性 i-詞幹變格
主格單數 तूलिः (tūliḥ)
屬格單數 तूल्याः / तूलेः (tūlyāḥ / tūleḥ)
單數 雙數 複數
主格 तूलिः (tūliḥ) तूली (tūlī) तूलयः (tūlayaḥ)
呼格 तूले (tūle) तूली (tūlī) तूलयः (tūlayaḥ)
賓格 तूलिम् (tūlim) तूली (tūlī) तूलीः (tūlīḥ)
工具格 तूल्या (tūlyā) तूलिभ्याम् (tūlibhyām) तूलिभिः (tūlibhiḥ)
與格 तूल्यै / तूलये (tūlyai / tūlaye) तूलिभ्याम् (tūlibhyām) तूलिभ्यः (tūlibhyaḥ)
離格 तूल्याः / तूलेः (tūlyāḥ / tūleḥ) तूलिभ्याम् (tūlibhyām) तूलिभ्यः (tūlibhyaḥ)
屬格 तूल्याः / तूलेः (tūlyāḥ / tūleḥ) तूल्योः (tūlyoḥ) तूलीनाम् (tūlīnām)
位格 तूल्याम् / तूलौ (tūlyām / tūlau) तूल्योः (tūlyoḥ) तूलिषु (tūliṣu)

相關詞彙[編輯]

參考資料[編輯]