शिश्न

维基词典,自由的多语言词典

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

词源[编辑]

借自梵语 शिश्न (śiśná)

发音[编辑]

名词[编辑]

शिश्न (śiśnam (乌尔都语写法 ششن)

  1. (解剖学正式) 阴茎

变格[编辑]

参见[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

词根 श्नथ् (śnath, 戳,扎) 的重叠,源自原始印度-伊朗语 *ćnatʰ- (击打,戳,扎)。与阿维斯陀语 𐬯𐬥𐬀𐬚𐬆𐬧𐬙𐬌 (snaθəṇti, 击打) 有关。

发音[编辑]

名词[编辑]

शिश्न (śiśnám n

  1. (解剖学) 阴茎

变格[编辑]

शिश्न (śiśná)的阳性a-词干变格
单数 双数 复数
主格 शिश्नः
śiśnáḥ
शिश्नौ
śiśnaú
शिश्नाः / शिश्नासः¹
śiśnā́ḥ / śiśnā́saḥ¹
呼格 शिश्न
śíśna
शिश्नौ
śíśnau
शिश्नाः / शिश्नासः¹
śíśnāḥ / śíśnāsaḥ¹
宾格 शिश्नम्
śiśnám
शिश्नौ
śiśnaú
शिश्नान्
śiśnā́n
工具格 शिश्नेन
śiśnéna
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नैः / शिश्नेभिः¹
śiśnaíḥ / śiśnébhiḥ¹
与格 शिश्नाय
śiśnā́ya
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
夺格 शिश्नात्
śiśnā́t
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
属格 शिश्नस्य
śiśnásya
शिश्नयोः
śiśnáyoḥ
शिश्नानाम्
śiśnā́nām
方位格 शिश्ने
śiśné
शिश्नयोः
śiśnáyoḥ
शिश्नेषु
śiśnéṣu
备注
  • ¹吠陀
शिश्न (śiśná)的中性a-词干变格
单数 双数 复数
主格 शिश्नम्
śiśnám
शिश्ने
śiśné
शिश्नानि / शिश्ना¹
śiśnā́ni / śiśnā́¹
呼格 शिश्न
śíśna
शिश्ने
śíśne
शिश्नानि / शिश्ना¹
śíśnāni / śíśnā¹
宾格 शिश्नम्
śiśnám
शिश्ने
śiśné
शिश्नानि / शिश्ना¹
śiśnā́ni / śiśnā́¹
工具格 शिश्नेन
śiśnéna
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नैः / शिश्नेभिः¹
śiśnaíḥ / śiśnébhiḥ¹
与格 शिश्नाय
śiśnā́ya
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
夺格 शिश्नात्
śiśnā́t
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
属格 शिश्नस्य
śiśnásya
शिश्नयोः
śiśnáyoḥ
शिश्नानाम्
śiśnā́nām
方位格 शिश्ने
śiśné
शिश्नयोः
śiśnáyoḥ
शिश्नेषु
śiśnéṣu
备注
  • ¹吠陀

派生语汇[编辑]