मण्ड

维基词典,自由的多语言词典

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

可能源自底层语言

发音[编辑]

名词[编辑]

मण्ड (maṇḍám

  1. 米饭浮渣

变格[编辑]

मण्ड (maṇḍá)的阳性a-词干变格
单数 双数 复数
主格 मण्डः
maṇḍáḥ
मण्डौ
maṇḍaú
मण्डाः / मण्डासः¹
maṇḍā́ḥ / maṇḍā́saḥ¹
呼格 मण्ड
máṇḍa
मण्डौ
máṇḍau
मण्डाः / मण्डासः¹
máṇḍāḥ / máṇḍāsaḥ¹
宾格 मण्डम्
maṇḍám
मण्डौ
maṇḍaú
मण्डान्
maṇḍā́n
工具格 मण्डेन
maṇḍéna
मण्डाभ्याम्
maṇḍā́bhyām
मण्डैः / मण्डेभिः¹
maṇḍaíḥ / maṇḍébhiḥ¹
与格 मण्डाय
maṇḍā́ya
मण्डाभ्याम्
maṇḍā́bhyām
मण्डेभ्यः
maṇḍébhyaḥ
夺格 मण्डात्
maṇḍā́t
मण्डाभ्याम्
maṇḍā́bhyām
मण्डेभ्यः
maṇḍébhyaḥ
属格 मण्डस्य
maṇḍásya
मण्डयोः
maṇḍáyoḥ
मण्डानाम्
maṇḍā́nām
方位格 मण्डे
maṇḍé
मण्डयोः
maṇḍáyoḥ
मण्डेषु
maṇḍéṣu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]

  • Turner, Ralph Lilley (1969–1985), “manda (9735)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社