भुजङ्ग

维基词典,自由的多语言词典

梵语[编辑]

其他文字[编辑]

词源[编辑]

भुज् (bhuj, 弯曲) +‎ अङ्ग (aṅga, 身体) 的复合词。

发音[编辑]

名词[编辑]

भुजङ्ग (bhujaṅgam

  1. 近义词: अहि (ahi)सर्प (sarpa)शेष (śeṣa)नाग (nāga)
  2. 神话中的蛇魔

变格[编辑]

भुजङ्ग 的阳性 a-词干变格
主格单数 भुजङ्गः (bhujaṅgaḥ)
属格单数 भुजङ्गस्य (bhujaṅgasya)
单数 双数 复数
主格 भुजङ्गः (bhujaṅgaḥ) भुजङ्गौ (bhujaṅgau) भुजङ्गाः (bhujaṅgāḥ)
呼格 भुजङ्ग (bhujaṅga) भुजङ्गौ (bhujaṅgau) भुजङ्गाः (bhujaṅgāḥ)
宾格 भुजङ्गम् (bhujaṅgam) भुजङ्गौ (bhujaṅgau) भुजङ्गान् (bhujaṅgān)
工具格 भुजङ्गेन (bhujaṅgena) भुजङ्गाभ्याम् (bhujaṅgābhyām) भुजङ्गैः (bhujaṅgaiḥ)
与格 भुजङ्गाय (bhujaṅgāya) भुजङ्गाभ्याम् (bhujaṅgābhyām) भुजङ्गेभ्यः (bhujaṅgebhyaḥ)
离格 भुजङ्गात् (bhujaṅgāt) भुजङ्गाभ्याम् (bhujaṅgābhyām) भुजङ्गेभ्यः (bhujaṅgebhyaḥ)
属格 भुजङ्गस्य (bhujaṅgasya) भुजङ्गयोः (bhujaṅgayoḥ) भुजङ्गानाम् (bhujaṅgānām)
位格 भुजङ्गे (bhujaṅge) भुजङ्गयोः (bhujaṅgayoḥ) भुजङ्गेषु (bhujaṅgeṣu)

派生语汇[编辑]