बलीवर्द

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

词源[编辑]

बली (balī, 强壮的) +‎ वर्द (varda, 公牛)的组词,第一部分来自बल (bala, 力量) +‎ -ई (, 所有格后缀),第二部分来自一非雅利安语的底层语言

发音[编辑]

名词[编辑]

बलीवर्द (balīvárdam

  1. 公牛
    近义词: वृषभ (vṛṣabha)उक्षाण (ukṣāṇa)

变格[编辑]

बलीवर्द (balīvárda)的阳性a-词干变格
单数 双数 复数
主格 बलीवर्दः
balīvárdaḥ
बलीवर्दौ
balīvárdau
बलीवर्दाः / बलीवर्दासः¹
balīvárdāḥ / balīvárdāsaḥ¹
呼格 बलीवर्द
bálīvarda
बलीवर्दौ
bálīvardau
बलीवर्दाः / बलीवर्दासः¹
bálīvardāḥ / bálīvardāsaḥ¹
宾格 बलीवर्दम्
balīvárdam
बलीवर्दौ
balīvárdau
बलीवर्दान्
balīvárdān
工具格 बलीवर्देन
balīvárdena
बलीवर्दाभ्याम्
balīvárdābhyām
बलीवर्दैः / बलीवर्देभिः¹
balīvárdaiḥ / balīvárdebhiḥ¹
与格 बलीवर्दाय
balīvárdāya
बलीवर्दाभ्याम्
balīvárdābhyām
बलीवर्देभ्यः
balīvárdebhyaḥ
夺格 बलीवर्दात्
balīvárdāt
बलीवर्दाभ्याम्
balīvárdābhyām
बलीवर्देभ्यः
balīvárdebhyaḥ
属格 बलीवर्दस्य
balīvárdasya
बलीवर्दयोः
balīvárdayoḥ
बलीवर्दानाम्
balīvárdānām
方位格 बलीवर्दे
balīvárde
बलीवर्दयोः
balīvárdayoḥ
बलीवर्देषु
balīvárdeṣu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]