धी

维基词典,自由的多语言词典

梵语[编辑]

名词[编辑]

धी (dhī) (f

  1. thought(思考), (特别是)宗教思考,
  2. reflection(沉思), meditation(冥想), devotion(敬奉), prayer(祈祷) (复数,人格化的神圣思考)
  3. understanding(理解), intelligence(智力), wisdom(智慧)(人格化为 Rudra-Manyu 的妻子), knowledge(知识), science(科学), art(艺术)
  4. mind(思维,心智), disposition(性情), intention(意图), design(图谋)
  5. notion(看法), opinion(见解)

变格[编辑]

धी 的阴性 ī-词干变格
主格单数 धीः (dhīḥ)
属格单数 धियाः / धियः (dhiyāḥ / dhiyaḥ)
单数 双数 复数
主格 धीः (dhīḥ) धियौ (dhiyau) धियः (dhiyaḥ)
呼格 धीः (dhīḥ) धियौ (dhiyau) धियः (dhiyaḥ)
宾格 धियम् (dhiyam) धियौ (dhiyau) ध्यः (dhyaḥ)
工具格 धिया (dhiyā) धीभ्याम् (dhībhyām) धीभिः (dhībhiḥ)
与格 धियै / धिये (dhiyai / dhiye) धीभ्याम् (dhībhyām) धीभ्यः (dhībhyaḥ)
离格 धियाः / धियः (dhiyāḥ / dhiyaḥ) धीभ्याम् (dhībhyām) धीभ्यः (dhībhyaḥ)
属格 धियाः / धियः (dhiyāḥ / dhiyaḥ) धियोः (dhiyoḥ) धीनाम् / धियाम् (dhīnām / dhiyām)
位格 धियि / धियाम् (dhiyi / dhiyām) धियोः (dhiyoḥ) धीषु (dhīṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 516