तडित्

维基词典,自由的多语言词典

梵语[编辑]

替代文字[编辑]

替代形式[编辑]

词源[编辑]

源自词根तड् (taḍ, 击打)

发音[编辑]

名词[编辑]

तडित् (taḍítf

  1. 闪电

变格[编辑]

तडित् (taḍit)的阴性it-词干变格
单数 双数 复数
主格 तडित्
taḍit
तडितौ
taḍitau
तडितः
taḍitaḥ
呼格 तडित्
taḍit
तडितौ
taḍitau
तडितः
taḍitaḥ
宾格 तडितम्
taḍitam
तडितौ
taḍitau
तडितः
taḍitaḥ
工具格 तडिता
taḍitā
तडिद्भ्याम्
taḍidbhyām
तडिद्भिः
taḍidbhiḥ
与格 तडिते
taḍite
तडिद्भ्याम्
taḍidbhyām
तडिद्भ्यः
taḍidbhyaḥ
夺格 तडितः
taḍitaḥ
तडिद्भ्याम्
taḍidbhyām
तडिद्भ्यः
taḍidbhyaḥ
属格 तडितः
taḍitaḥ
तडितोः
taḍitoḥ
तडिताम्
taḍitām
方位格 तडिति
taḍiti
तडितोः
taḍitoḥ
तडित्सु
taḍitsu

派生语汇[编辑]

  • 达尔德语:
    • 克什米尔语:
      阿拉伯文: ترَٛٹھ
      天城文: त्रठ (traṭh)
  • 普拉克里特诸语言: Lua错误 在Module:Parameters的第95行:Parameter 1 should be a valid language or etymology language code; the value "psu" is not valid. See WT:LOL and WT:LOL/E.
  • 印度斯坦语: (古典借词)
    印地语: तड़ित (taṛit)
    乌尔都语: تَڑِت (taṛit)

延伸阅读[编辑]