Template:Sa-decl-noun-a-n

維基詞典,自由的多語言詞典



Usage[编辑]

This is a declension templates for a-stem masculines of Vedic and Classical Sanskrit. It will generate declension table in Devanagari script, along with IAST transliterations.

An example how this template is meant to be used, for the noun 〈〉:

====Declension====
{{sa-decl-noun-a-n|अ|ण्ड|a|ṇḍa}}

This will generate the following table:

Sa-decl-noun-a-n 的中性 a-詞幹變格
主格單數 अण्डम् (aṇḍam)
屬格單數 अण्डस्य (aṇḍasya)
單數 雙數 複數
主格 अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
呼格 अण्ड (aṇḍa) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
賓格 अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
工具格 अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
與格 अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
離格 अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
屬格 अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
位格 अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)

Internal sandhi rule 'n' -> 'ṇ' occurring with 'n' following 'ṣ', 'r', 'ṛ' or 'ṝ' and followed by a vowel, 'm', 'v', 'y' or 'n', with possibly intervening ka-varga, pa-varga, 'y', 'v' or 'h', is handled by non-blank named parameter n=. For example:

{{sa-decl-noun-a-n|नग|र|naga|r|n=1}}
Sa-decl-noun-a-n 的中性 a-詞幹變格
主格單數 नगरम् (nagaram)
屬格單數 नगरस्य (nagarasya)
單數 雙數 複數
主格 नगरम् (nagaram) नगरे (nagare) नगराणि (nagarāṇi)
呼格 नगर (nagara) नगरे (nagare) नगराणि (nagarāṇi)
賓格 नगरम् (nagaram) नगरे (nagare) नगराणि (nagarāṇi)
工具格 नगरेण (nagareṇa) नगराभ्याम् (nagarābhyām) नगरैः (nagaraiḥ)
與格 नगराय (nagarāya) नगराभ्याम् (nagarābhyām) नगरेभ्यः (nagarebhyaḥ)
離格 नगरात् (nagarāt) नगराभ्याम् (nagarābhyām) नगरेभ्यः (nagarebhyaḥ)
屬格 नगरस्य (nagarasya) नगरयोः (nagarayoḥ) नगराणाम् (nagarāṇām)
位格 नगरे (nagare) नगरयोः (nagarayoḥ) नगरेषु (nagareṣu)