हिम

維基詞典,自由的多語言詞典
跳到导航 跳到搜索

印地語[编辑]

印地語維基百科有一篇文章關於:

詞源[编辑]

借自梵語 हिम (hima),源自原始印度-伊朗語 *ȷ́ʰimás ← 原始印歐語 *ǵʰimós ()

發音[编辑]

  • (德里印地語) IPA(幫助)/ɦɪm/, [ɦɪ̃m]

名詞[编辑]

हिम (himm(烏爾都語寫法 ہم‎)

  1. अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    aglā him yug kab āegā iskā saṭīk āklan philhāl nahī̃ kiyā jā sakā hai.
    現在我們還無法準確預測下一次期何時會到來。
    近義詞: बरफ़ (baraf)

派生詞[编辑]

參考資料[编辑]


巴利語[编辑]

其他字體[编辑]

名詞[编辑]

हिम (hima)

  1. hima的天城文。

梵語[编辑]

詞源[编辑]

源自原始印度-雅利安語 *źʰimás ← 原始印度-伊朗語 *ȷ́ʰimás ← 原始印歐語 *ǵʰimós ()。與阿維斯陀語 𐬰𐬌𐬌𐬃(ziiā̊), 阿什昆語 žím, Kamkata-viri źím, 維加里語 zim, 古希臘語 χεῖμα (kheîma), 赫梯語 𒄀𒈠𒀭 (giman), 拉丁語 hiems, 立陶宛語 žiema, 教會斯拉夫語 зима (zima)同源。

其他字體[编辑]

發音[编辑]

名詞[编辑]

हिम (himam

  1. 冷季,冬季

變格[编辑]

हिम (himá)的陽性a-詞幹變格
單數 雙數 複數
主格 हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
呼格 हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
賓格 हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
工具格 हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
與格 हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
奪格 हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
屬格 हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
方位格 हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
備注
  • ¹吠陀

名詞[编辑]

हिम (himan

  1. (罕用“冰”)
  2. 檀香油

變格[编辑]

हिम (himá)的中性a-詞幹變格
單數 雙數 複數
主格 हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
呼格 हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
賓格 हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
工具格 हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
與格 हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
奪格 हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
屬格 हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
方位格 हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
備注
  • ¹吠陀

借詞[编辑]

  • 印地語: हिम (him)
  • 卡納達語: ಹಿಮ (hima)
  • 桑塔利語: ᱦᱤᱢ (him)
  • 泰盧固語: హిమము (himamu)
  • 泰語: หิมะ (hì-má)

派生語彙[编辑]

  • 原始達爾德語: *himá
    • Gawar-Bati: ہم (hīm)
    • 印度河科希斯坦語: [script needed] (hī̃)
    • Grangali: [script needed] (im)
    • Kalami: ہم(him)
    • 克什米爾語: [script needed] (himun, 下雪)
    • 科瓦語: ہم(him)
    • Northeast Pashayi: ہم (hīm)
    • Northwest Pashayi: ہم (hīm)
    • 東南帕沙伊語: ہم(hīm)
    • 西南帕沙伊語: ہم (hīm)
    • 沙維語: [script needed] (hina)
    • 希納語: ہم(him)
    • 舒馬斯梯語: [script needed] (īm)
    • 托瓦利語: ہم(him)
    • Wotapuri-Katarqalai: [script needed] (īm)
  • Helu:
  • 馬哈拉施特拉俗語: 𑀳𑀺𑀫 (hima)
  • 巴利語: hima
  • 索拉塞那語: 𑀳𑀺𑀫 (hima)

形容詞[编辑]

हिम (himá)

  1. 的,

變格[编辑]

हिम (hima)的陽性a-詞幹變格
單數 雙數 複數
主格 हिमः
himaḥ
हिमौ
himau
हिमाः / हिमासः¹
himāḥ / himāsaḥ¹
呼格 हिम
hima
हिमौ
himau
हिमाः / हिमासः¹
himāḥ / himāsaḥ¹
賓格 हिमम्
himam
हिमौ
himau
हिमान्
himān
工具格 हिमेन
himena
हिमाभ्याम्
himābhyām
हिमैः / हिमेभिः¹
himaiḥ / himebhiḥ¹
與格 हिमाय
himāya
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
奪格 हिमात्
himāt
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
屬格 हिमस्य
himasya
हिमयोः
himayoḥ
हिमानाम्
himānām
方位格 हिमे
hime
हिमयोः
himayoḥ
हिमेषु
himeṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

हिम (hima)的中性a-詞幹變格
單數 雙數 複數
主格 हिमम्
himam
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
呼格 हिम
hima
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
賓格 हिमम्
himam
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
工具格 हिमेन
himena
हिमाभ्याम्
himābhyām
हिमैः / हिमेभिः¹
himaiḥ / himebhiḥ¹
與格 हिमाय
himāya
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
奪格 हिमात्
himāt
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
屬格 हिमस्य
himasya
हिमयोः
himayoḥ
हिमानाम्
himānām
方位格 हिमे
hime
हिमयोः
himayoḥ
हिमेषु
himeṣu
備注
  • ¹吠陀

參考資料[编辑]

  • Turner, Ralph Lilley (1969–1985), “himá (14096)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社