跳转到内容

हिम

維基詞典,自由的多語言詞典

印地語

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

詞源

[编辑]

借自梵語 हिम (hima),源自原始印度-伊朗語 *ȷ́ʰimás ← 原始印歐語 *ǵʰimós ()

發音

[编辑]

名詞

[编辑]

हिम (himm (烏爾都語寫法 ہم)

  1. अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    aglā him yug kab āegā iskā saṭīk āklan philhāl nahī̃ kiyā jā sakā hai.
    現在我們還無法準確預測下一次期何時會到來。
    近義詞:बरफ़ (baraf)

派生詞

[编辑]

參考資料

[编辑]
  • Caturvedi, Mahendra; Tiwari, Bhola Nath, “हिम”, in A Practical Hindi-English dictionary, Delhi: National Publishing House, 1970

巴利語

[编辑]

其他字體

[编辑]

名詞

[编辑]

हिम (hima)

  1. hima的天城文。

梵語

[编辑]

詞源

[编辑]

源自原始印度-雅利安語 *źʰimás ← 原始印度-伊朗語 *ȷ́ʰimás ← 原始印歐語 *ǵʰimós ()。與阿維斯陀語 𐬰𐬌𐬌𐬃 (ziiā̊), 阿什昆語 žím, 卡姆卡塔-維利語 źím, 維加里語 zim, 古希臘語 χεῖμα (kheîma), 赫梯語 𒄀𒈠𒀭 (giman), 拉丁語 hiems, 立陶宛語 žiema, 古教會斯拉夫語 зима (zima)同源。

其他字體

[编辑]

發音

[编辑]

名詞

[编辑]

हिम (himam

  1. 冷季,冬季

變格

[编辑]
陽性 a-詞幹हिम 的變格
單數 雙數 複數
主格 हिमः (himáḥ) हिमौ (himaú)
हिमा¹ (himā́¹)
हिमाः (himā́ḥ)
हिमासः¹ (himā́saḥ¹)
呼格 हिम (híma) हिमौ (hímau)
हिमा¹ (hímā¹)
हिमाः (hímāḥ)
हिमासः¹ (hímāsaḥ¹)
賓格 हिमम् (himám) हिमौ (himaú)
हिमा¹ (himā́¹)
हिमान् (himā́n)
工具格 हिमेन (hiména) हिमाभ्याम् (himā́bhyām) हिमैः (himaíḥ)
हिमेभिः¹ (himébhiḥ¹)
與格 हिमाय (himā́ya) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
奪格 हिमात् (himā́t) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
屬格 हिमस्य (himásya) हिमयोः (himáyoḥ) हिमानाम् (himā́nām)
方位格 हिमे (himé) हिमयोः (himáyoḥ) हिमेषु (himéṣu)
  • ¹吠陀

名詞

[编辑]

हिम (himan

  1. (罕用“冰”)
  2. 檀香油

變格

[编辑]
中性 a-詞幹हिम 的變格
單數 雙數 複數
主格 हिमम् (himám) हिमे (himé) हिमानि (himā́ni)
हिमा¹ (himā́¹)
呼格 हिम (híma) हिमे (híme) हिमानि (hímāni)
हिमा¹ (hímā¹)
賓格 हिमम् (himám) हिमे (himé) हिमानि (himā́ni)
हिमा¹ (himā́¹)
工具格 हिमेन (hiména) हिमाभ्याम् (himā́bhyām) हिमैः (himaíḥ)
हिमेभिः¹ (himébhiḥ¹)
與格 हिमाय (himā́ya) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
奪格 हिमात् (himā́t) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
屬格 हिमस्य (himásya) हिमयोः (himáyoḥ) हिमानाम् (himā́nām)
方位格 हिमे (himé) हिमयोः (himáyoḥ) हिमेषु (himéṣu)
  • ¹吠陀

借詞

[编辑]
  • 印地語: हिम (him)
  • 卡納達語: ಹಿಮ (hima)
  • 桑塔利語: ᱦᱤᱢ (him)
  • 泰盧固語: హిమము (himamu)
  • 泰語: หิมะ (hì-má)

派生詞

[编辑]
  • 達爾德語支:
    • 加瓦爾-巴蒂語: ہم (hīm)
    • 印度河科希斯坦語: [需要文字] (hī̃)
    • 格蘭加里語: [需要文字] (im)
    • 卡拉米語: ہم (him)
    • 克什米爾語: [需要文字] (himun下雪)
    • 科瓦語: ہم (him)
    • 東北帕沙伊語: ہم (hīm)
    • 西北帕沙伊語: ہم (hīm)
    • 東南帕沙伊語: ہم (hīm)
    • 西南帕沙伊語: ہم (hīm)
    • 沙維語: [需要文字] (hina)
    • 希納語: ہم (him)
    • 舒馬斯梯語: [需要文字] (īm)
    • 托瓦利語: ہم (him)
    • 沃塔普里-卡塔卡萊語: [需要文字] (īm)
  • 赫魯普拉克里特語:
  • 卡薩普拉克里特語:
  • 馬哈拉施特拉普拉克里特語: 𑀳𑀺𑀫 (hima)
  • 巴利語: hima
  • 白夏基普拉克里特語:
  • 首羅犀那語: 𑀳𑀺𑀫 (hima)

形容詞

[编辑]

हिम (himá)

  1. 的,

變格

[编辑]
陽性 a-詞幹हिम 的變格
單數 雙數 複數
主格 हिमः (himáḥ) हिमौ (himaú)
हिमा¹ (himā́¹)
हिमाः (himā́ḥ)
हिमासः¹ (himā́saḥ¹)
呼格 हिम (híma) हिमौ (hímau)
हिमा¹ (hímā¹)
हिमाः (hímāḥ)
हिमासः¹ (hímāsaḥ¹)
賓格 हिमम् (himám) हिमौ (himaú)
हिमा¹ (himā́¹)
हिमान् (himā́n)
工具格 हिमेन (hiména) हिमाभ्याम् (himā́bhyām) हिमैः (himaíḥ)
हिमेभिः¹ (himébhiḥ¹)
與格 हिमाय (himā́ya) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
奪格 हिमात् (himā́t) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
屬格 हिमस्य (himásya) हिमयोः (himáyoḥ) हिमानाम् (himā́nām)
方位格 हिमे (himé) हिमयोः (himáyoḥ) हिमेषु (himéṣu)
  • ¹吠陀
陰性 ā-詞幹हिमा 的變格
單數 雙數 複數
主格 हिमा (himā́) हिमे (himé) हिमाः (himā́ḥ)
呼格 हिमे (híme) हिमे (híme) हिमाः (hímāḥ)
賓格 हिमाम् (himā́m) हिमे (himé) हिमाः (himā́ḥ)
工具格 हिमया (himáyā)
हिमा¹ (himā́¹)
हिमाभ्याम् (himā́bhyām) हिमाभिः (himā́bhiḥ)
與格 हिमायै (himā́yai) हिमाभ्याम् (himā́bhyām) हिमाभ्यः (himā́bhyaḥ)
奪格 हिमायाः (himā́yāḥ)
हिमायै² (himā́yai²)
हिमाभ्याम् (himā́bhyām) हिमाभ्यः (himā́bhyaḥ)
屬格 हिमायाः (himā́yāḥ)
हिमायै² (himā́yai²)
हिमयोः (himáyoḥ) हिमानाम् (himā́nām)
方位格 हिमायाम् (himā́yām) हिमयोः (himáyoḥ) हिमासु (himā́su)
  • ¹吠陀
  • ²梵書
中性 a-詞幹हिम 的變格
單數 雙數 複數
主格 हिमम् (himám) हिमे (himé) हिमानि (himā́ni)
हिमा¹ (himā́¹)
呼格 हिम (híma) हिमे (híme) हिमानि (hímāni)
हिमा¹ (hímā¹)
賓格 हिमम् (himám) हिमे (himé) हिमानि (himā́ni)
हिमा¹ (himā́¹)
工具格 हिमेन (hiména) हिमाभ्याम् (himā́bhyām) हिमैः (himaíḥ)
हिमेभिः¹ (himébhiḥ¹)
與格 हिमाय (himā́ya) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
奪格 हिमात् (himā́t) हिमाभ्याम् (himā́bhyām) हिमेभ्यः (himébhyaḥ)
屬格 हिमस्य (himásya) हिमयोः (himáyoḥ) हिमानाम् (himā́nām)
方位格 हिमे (himé) हिमयोः (himáyoḥ) हिमेषु (himéṣu)
  • ¹吠陀

參考資料

[编辑]
  • Turner, Ralph Lilley (1969–1985年),“himá (14096)”,A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典],倫敦:牛津大學出版社