स्तर

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

古典借詞,源自梵語 स्तर (stára)

发音[编辑]

名词[编辑]

स्तर (starm

变格[编辑]

梵语[编辑]

词源[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音[编辑]

名词[编辑]

स्तर (staram

变格[编辑]

स्तर (stara)的陽性a-詞幹變格
單數 雙數 複數
主格 स्तरः
staraḥ
स्तरौ
starau
स्तराः / स्तरासः¹
starāḥ / starāsaḥ¹
呼格 स्तर
stara
स्तरौ
starau
स्तराः / स्तरासः¹
starāḥ / starāsaḥ¹
賓格 स्तरम्
staram
स्तरौ
starau
स्तरान्
starān
工具格 स्तरेण
stareṇa
स्तराभ्याम्
starābhyām
स्तरैः / स्तरेभिः¹
staraiḥ / starebhiḥ¹
與格 स्तराय
starāya
स्तराभ्याम्
starābhyām
स्तरेभ्यः
starebhyaḥ
奪格 स्तरात्
starāt
स्तराभ्याम्
starābhyām
स्तरेभ्यः
starebhyaḥ
屬格 स्तरस्य
starasya
स्तरयोः
starayoḥ
स्तराणाम्
starāṇām
方位格 स्तरे
stare
स्तरयोः
starayoḥ
स्तरेषु
stareṣu
備注
  • ¹吠陀