लेण्ड

維基詞典,自由的多語言詞典

梵語[编辑]

發音[编辑]

名詞[编辑]

लेण्ड (leṇḍan

  1. लण्ड (laṇḍa, 糞便)的另一種寫法

變格[编辑]

लेण्ड (leṇḍa)的中性a-詞幹變格
單數 雙數 複數
主格 लेण्डम्
leṇḍam
लेण्डे
leṇḍe
लेण्डानि / लेण्डा¹
leṇḍāni / leṇḍā¹
呼格 लेण्ड
leṇḍa
लेण्डे
leṇḍe
लेण्डानि / लेण्डा¹
leṇḍāni / leṇḍā¹
賓格 लेण्डम्
leṇḍam
लेण्डे
leṇḍe
लेण्डानि / लेण्डा¹
leṇḍāni / leṇḍā¹
工具格 लेण्डेन
leṇḍena
लेण्डाभ्याम्
leṇḍābhyām
लेण्डैः / लेण्डेभिः¹
leṇḍaiḥ / leṇḍebhiḥ¹
與格 लेण्डाय
leṇḍāya
लेण्डाभ्याम्
leṇḍābhyām
लेण्डेभ्यः
leṇḍebhyaḥ
奪格 लेण्डात्
leṇḍāt
लेण्डाभ्याम्
leṇḍābhyām
लेण्डेभ्यः
leṇḍebhyaḥ
屬格 लेण्डस्य
leṇḍasya
लेण्डयोः
leṇḍayoḥ
लेण्डानाम्
leṇḍānām
方位格 लेण्डे
leṇḍe
लेण्डयोः
leṇḍayoḥ
लेण्डेषु
leṇḍeṣu
備注
  • ¹吠陀