पांसु

維基詞典,自由的多語言詞典

梵語[编辑]

其他形式[编辑]

詞源[编辑]

繼承原始印度-雅利安語 *pānsúṣ繼承原始印度-伊朗語 *pānsúš

發音[编辑]

名詞[编辑]

पांसु (pāṃsúm

  1. 塵土

變格[编辑]

पांसु (pāṃsú)的陽性u-詞幹變格
單數 雙數 複數
主格 पांसुः
pāṃsúḥ
पांसू
pāṃsū́
पांसवः
pāṃsávaḥ
呼格 पांसो
pā́ṃso
पांसू
pā́ṃsū
पांसवः
pā́ṃsavaḥ
賓格 पांसुम्
pāṃsúm
पांसू
pāṃsū́
पांसून्
pāṃsū́n
工具格 पांसुना / पांस्वा¹
pāṃsúnā / pāṃsvā̀¹
पांसुभ्याम्
pāṃsúbhyām
पांसुभिः
pāṃsúbhiḥ
與格 पांसवे / पांस्वे²
pāṃsáve / pāṃsvè²
पांसुभ्याम्
pāṃsúbhyām
पांसुभ्यः
pāṃsúbhyaḥ
奪格 पांसोः / पांस्वः²
pāṃsóḥ / pāṃsvàḥ²
पांसुभ्याम्
pāṃsúbhyām
पांसुभ्यः
pāṃsúbhyaḥ
屬格 पांसोः / पांस्वः²
pāṃsóḥ / pāṃsvàḥ²
पांस्वोः
pāṃsvóḥ
पांसूनाम्
pāṃsūnā́m
方位格 पांसौ
pāṃsaú
पांस्वोः
pāṃsvóḥ
पांसुषु
pāṃsúṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙[编辑]

參考資料[编辑]

  • Turner, Ralph Lilley (1969–1985), “pamsu (8019)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社, 页452