跳转到内容

छत्र

維基詞典,自由的多語言詞典

印地语

[编辑]

词源

[编辑]

梵語 छत्र (chatra)छत्त्र (chattra)छाता (chātā)同源對似詞

发音

[编辑]

(德里) 國際音標(幫助): /t͡ʃʰət̪.ɾᵊ/, [t͡ʃʰɐt̪.ɾᵊ]

名词

[编辑]

छत्र (chatram

  1. 蘑菇
    近義詞:खुंभी (khumbhī)कुक्कुरमुत्ता (kukkurmuttā)

变格

[编辑]

梵语

[编辑]

发音

[编辑]

名词

[编辑]

छत्र (chatra) 詞幹n

  1. छत्त्र (chattra)的另一種拼寫法

变格

[编辑]
中性 a-詞幹छत्र 的變格
單數 雙數 複數
主格 छत्रम् (chatram) छत्रे (chatre) छत्राणि (chatrāṇi)
छत्रा¹ (chatrā¹)
呼格 छत्र (chatra) छत्रे (chatre) छत्राणि (chatrāṇi)
छत्रा¹ (chatrā¹)
賓格 छत्रम् (chatram) छत्रे (chatre) छत्राणि (chatrāṇi)
छत्रा¹ (chatrā¹)
工具格 छत्रेण (chatreṇa) छत्राभ्याम् (chatrābhyām) छत्रैः (chatraiḥ)
छत्रेभिः¹ (chatrebhiḥ¹)
與格 छत्राय (chatrāya) छत्राभ्याम् (chatrābhyām) छत्रेभ्यः (chatrebhyaḥ)
奪格 छत्रात् (chatrāt) छत्राभ्याम् (chatrābhyām) छत्रेभ्यः (chatrebhyaḥ)
屬格 छत्रस्य (chatrasya) छत्रयोः (chatrayoḥ) छत्राणाम् (chatrāṇām)
方位格 छत्रे (chatre) छत्रयोः (chatrayoḥ) छत्रेषु (chatreṣu)
  • ¹吠陀