छत्र
外观
印地语
[编辑]词源
[编辑]借自梵語 छत्र (chatra) 或 छत्त्र (chattra)。छाता (chātā) 的同源對似詞。
发音
[编辑](德里) 國際音標(幫助): /t͡ʃʰət̪.ɾᵊ/, [t͡ʃʰɐt̪.ɾᵊ]
名词
[编辑]छत्र (chatra) m
- 傘
- 蘑菇
- 近義詞:खुंभी (khumbhī)、कुक्कुरमुत्ता (kukkurmuttā)
变格
[编辑]छत्र的變格 (陽性輔音詞幹)
梵语
[编辑]发音
[编辑]名词
[编辑]छत्र (chatra) 詞幹, n
- छत्त्र (chattra)的另一種拼寫法
变格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | छत्रम् (chatram) | छत्रे (chatre) | छत्राणि (chatrāṇi) छत्रा¹ (chatrā¹) |
呼格 | छत्र (chatra) | छत्रे (chatre) | छत्राणि (chatrāṇi) छत्रा¹ (chatrā¹) |
賓格 | छत्रम् (chatram) | छत्रे (chatre) | छत्राणि (chatrāṇi) छत्रा¹ (chatrā¹) |
工具格 | छत्रेण (chatreṇa) | छत्राभ्याम् (chatrābhyām) | छत्रैः (chatraiḥ) छत्रेभिः¹ (chatrebhiḥ¹) |
與格 | छत्राय (chatrāya) | छत्राभ्याम् (chatrābhyām) | छत्रेभ्यः (chatrebhyaḥ) |
奪格 | छत्रात् (chatrāt) | छत्राभ्याम् (chatrābhyām) | छत्रेभ्यः (chatrebhyaḥ) |
屬格 | छत्रस्य (chatrasya) | छत्रयोः (chatrayoḥ) | छत्राणाम् (chatrāṇām) |
方位格 | छत्रे (chatre) | छत्रयोः (chatrayoḥ) | छत्रेषु (chatreṣu) |
- ¹吠陀