कोकिल

維基詞典,自由的多語言詞典

梵语[编辑]

词源[编辑]

擬聲詞,模仿雄性鳥類的求偶叫聲。对比拉丁語 cucūlus英語 cuckoo古希臘語 κόκκῡξ (kókkūx)波蘭語 kukułka

名词[编辑]

कोकिल (kokilam

  1. 杜鵑鳥

变格[编辑]

कोकिल (kokila)的陽性a-詞幹變格
單數 雙數 複數
主格 कोकिलः
kokilaḥ
कोकिलौ
kokilau
कोकिलाः / कोकिलासः¹
kokilāḥ / kokilāsaḥ¹
呼格 कोकिल
kokila
कोकिलौ
kokilau
कोकिलाः / कोकिलासः¹
kokilāḥ / kokilāsaḥ¹
賓格 कोकिलम्
kokilam
कोकिलौ
kokilau
कोकिलान्
kokilān
工具格 कोकिलेन
kokilena
कोकिलाभ्याम्
kokilābhyām
कोकिलैः / कोकिलेभिः¹
kokilaiḥ / kokilebhiḥ¹
與格 कोकिलाय
kokilāya
कोकिलाभ्याम्
kokilābhyām
कोकिलेभ्यः
kokilebhyaḥ
奪格 कोकिलात्
kokilāt
कोकिलाभ्याम्
kokilābhyām
कोकिलेभ्यः
kokilebhyaḥ
屬格 कोकिलस्य
kokilasya
कोकिलयोः
kokilayoḥ
कोकिलानाम्
kokilānām
方位格 कोकिले
kokile
कोकिलयोः
kokilayoḥ
कोकिलेषु
kokileṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 印度斯坦語:
    印地語:कोयल (koyal)
    烏爾都語:کویل (koyal)
  • 馬拉雅拉姆語:കോകിലം (kōkilaṃ)
  • 旁遮普語:ਕੋਇਲਾ (koilā)
  • 桑塔利語:ᱠᱩᱭᱞᱤ (kuyli) (經由某印度-雅利安語支後裔語言傳入)
  • 卡納達語:ಕೋಗಿಲೆ (kōgile)
  • 吐火羅語B:kokīl (學術化借詞)