跳转到内容

कोकिल

維基詞典,自由的多語言詞典

梵语

[编辑]

词源

[编辑]

擬聲詞,模仿雄性鳥類的求偶叫聲。对比拉丁語 cucūlus英語 cuckoo古希臘語 κόκκῡξ (kókkūx)波蘭語 kukułka

名词

[编辑]

कोकिल (kokila) 詞幹m

  1. 杜鵑鳥

变格

[编辑]
陽性 a-詞幹कोकिल 的變格
單數 雙數 複數
主格 कोकिलः (kokilaḥ) कोकिलौ (kokilau)
कोकिला¹ (kokilā¹)
कोकिलाः (kokilāḥ)
कोकिलासः¹ (kokilāsaḥ¹)
呼格 कोकिल (kokila) कोकिलौ (kokilau)
कोकिला¹ (kokilā¹)
कोकिलाः (kokilāḥ)
कोकिलासः¹ (kokilāsaḥ¹)
賓格 कोकिलम् (kokilam) कोकिलौ (kokilau)
कोकिला¹ (kokilā¹)
कोकिलान् (kokilān)
工具格 कोकिलेन (kokilena) कोकिलाभ्याम् (kokilābhyām) कोकिलैः (kokilaiḥ)
कोकिलेभिः¹ (kokilebhiḥ¹)
與格 कोकिलाय (kokilāya) कोकिलाभ्याम् (kokilābhyām) कोकिलेभ्यः (kokilebhyaḥ)
奪格 कोकिलात् (kokilāt) कोकिलाभ्याम् (kokilābhyām) कोकिलेभ्यः (kokilebhyaḥ)
屬格 कोकिलस्य (kokilasya) कोकिलयोः (kokilayoḥ) कोकिलानाम् (kokilānām)
方位格 कोकिले (kokile) कोकिलयोः (kokilayoḥ) कोकिलेषु (kokileṣu)
  • ¹吠陀

派生語彙

[编辑]
  • 印度斯坦語:
    印地語: कोयल (koyal)
    烏爾都語: کویل (koyal)
  • 馬拉雅拉姆語: കോകിലം (kōkilaṃ)
  • 旁遮普語: ਕੋਇਲਾ (koilā)
  • 桑塔利語: ᱠᱩᱭᱞᱤ (kuyli) (經由某印度-雅利安語支後裔語言傳入)
  • 卡納達語: ಕೋಗಿಲೆ (kōgile)
  • 吐火羅語B: kokīl (古典借詞)