एकत्रिंशत्

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

發音[编辑]

數詞[编辑]

एकत्रिंशत् (ékatriṃśatf

  1. 三十一

變格[编辑]

एकत्रिंशत् (ékatriṃśat)的陰性at-詞幹變格
單數 雙數 複數
主格 एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशन्तः
ékatriṃśantaḥ
呼格 एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशन्तः
ékatriṃśantaḥ
賓格 एकत्रिंशन्तम्
ékatriṃśantam
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशतः
ékatriṃśataḥ
工具格 एकत्रिंशता
ékatriṃśatā
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भिः
ékatriṃśadbhiḥ
與格 एकत्रिंशते
ékatriṃśate
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
奪格 एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
屬格 एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशताम्
ékatriṃśatām
方位格 एकत्रिंशति
ékatriṃśati
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशत्सु
ékatriṃśatsu

派生語彙[编辑]

參考資料[编辑]

  • Turner, Ralph Lilley (1969–1985), “ekatrimsat (2469)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社, 页119