उपकरण

維基詞典,自由的多語言詞典

印地語[编辑]

印地語維基百科有一篇文章關於:
維基百科 hi

詞源[编辑]

借自梵語 उपकरण (upakaraṇa),最终源自原始印歐語 *kʷer-

發音[编辑]

名詞[编辑]

उपकरण (upkaraṇm

  1. 工具
    हथौड़ा केवल एक प्रकार का प्राचीन उपकरण है।
    hathauṛā keval ek prakār kā prācīn upakraṇ hai.
    錘子只是其中一種古代工具。
    近義詞: औज़ार (auzār)

變格[编辑]

梵語[编辑]

其他形式[编辑]

詞源[编辑]

源自 उप- (upa-) +‎ करण (karaṇa)

發音[编辑]

名詞[编辑]

उपकरण (upakaraṇan

  1. 工具儀器設備

變格[编辑]

उपकरण (upakaraṇa)的中性a-詞幹變格
單數 雙數 複數
主格 उपकरणम्
upakaraṇam
उपकरणे
upakaraṇe
उपकरणानि / उपकरणा¹
upakaraṇāni / upakaraṇā¹
呼格 उपकरण
upakaraṇa
उपकरणे
upakaraṇe
उपकरणानि / उपकरणा¹
upakaraṇāni / upakaraṇā¹
賓格 उपकरणम्
upakaraṇam
उपकरणे
upakaraṇe
उपकरणानि / उपकरणा¹
upakaraṇāni / upakaraṇā¹
工具格 उपकरणेन
upakaraṇena
उपकरणाभ्याम्
upakaraṇābhyām
उपकरणैः / उपकरणेभिः¹
upakaraṇaiḥ / upakaraṇebhiḥ¹
與格 उपकरणाय
upakaraṇāya
उपकरणाभ्याम्
upakaraṇābhyām
उपकरणेभ्यः
upakaraṇebhyaḥ
奪格 उपकरणात्
upakaraṇāt
उपकरणाभ्याम्
upakaraṇābhyām
उपकरणेभ्यः
upakaraṇebhyaḥ
屬格 उपकरणस्य
upakaraṇasya
उपकरणयोः
upakaraṇayoḥ
उपकरणानाम्
upakaraṇānām
方位格 उपकरणे
upakaraṇe
उपकरणयोः
upakaraṇayoḥ
उपकरणेषु
upakaraṇeṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 古吉拉特語: ઉપકરણ (upakraṇ)
  • 印地語: उपकरण (upakraṇ)

參考資料[编辑]