इस्लाम

維基詞典,自由的多語言詞典

印地語[编辑]

印地語維基百科有一篇文章關於:
維基百科 hi

詞源[编辑]

借自波斯語 اسلام (eslâm),源自阿拉伯語 إِسْلَام (ʔislām)

發音[编辑]

專有名詞[编辑]

इस्लाम (islāmm (烏爾都語寫法 اسلام)

  1. 伊斯蘭

變格[编辑]

派生語彙[编辑]

  • 梵語: इस्लाम (islāma)

延伸閱讀[编辑]

馬拉提語[编辑]

詞源[编辑]

借自阿拉伯語 إِسْلَام (ʔislām)

發音[编辑]

名詞[编辑]

इस्लाम (islām?

  1. 伊斯蘭

尼泊爾語[编辑]

詞源[编辑]

借自阿拉伯語 إِسْلَام (ʔislām)

發音[编辑]

名詞[编辑]

इस्लाम (islāma)

  1. 伊斯蘭

尼瓦爾語[编辑]

詞源[编辑]

借自阿拉伯語 إِسْلَام (ʔislām)

發音[编辑]

名詞[编辑]

इस्लाम (islām)

  1. 伊斯蘭

梵語[编辑]

替代形式[编辑]

詞源[编辑]

借自印度斯坦語 اِسْلام (islām) / इस्लाम (islām)

發音[编辑]

名詞[编辑]

इस्लाम (islāmam

  1. (新詞) 伊斯蘭
    近義詞: इस्लामधर्म (islāmadharma)यवनधर्म (yavanadharma)मुस्लिमधर्म (muslimadharma)

變格[编辑]

इस्लाम (islāma)的陽性a-詞幹變格
單數 雙數 複數
主格 इस्लामः
islāmaḥ
इस्लामौ
islāmau
इस्लामाः / इस्लामासः¹
islāmāḥ / islāmāsaḥ¹
呼格 इस्लाम
islāma
इस्लामौ
islāmau
इस्लामाः / इस्लामासः¹
islāmāḥ / islāmāsaḥ¹
賓格 इस्लामम्
islāmam
इस्लामौ
islāmau
इस्लामान्
islāmān
工具格 इस्लामेन
islāmena
इस्लामाभ्याम्
islāmābhyām
इस्लामैः / इस्लामेभिः¹
islāmaiḥ / islāmebhiḥ¹
與格 इस्लामाय
islāmāya
इस्लामाभ्याम्
islāmābhyām
इस्लामेभ्यः
islāmebhyaḥ
奪格 इस्लामात्
islāmāt
इस्लामाभ्याम्
islāmābhyām
इस्लामेभ्यः
islāmebhyaḥ
屬格 इस्लामस्य
islāmasya
इस्लामयोः
islāmayoḥ
इस्लामानाम्
islāmānām
方位格 इस्लामे
islāme
इस्लामयोः
islāmayoḥ
इस्लामेषु
islāmeṣu
備注
  • ¹吠陀

派生詞彙[编辑]