अवगाण

維基詞典,自由的多語言詞典

梵語[编辑]

其他書寫系統[编辑]

詞源[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)
可能和अश्वक (aśvaka, 關於馬的)[1],也可能和巴克特里亞語 αβαγανο (abagano)有關。

名詞[编辑]

अवगाण (avagāṇam

  1. 阿富汗人

變格[编辑]

अवगाण (avagāṇa)的陽性a-詞幹變格
單數 雙數 複數
主格 अवगाणः
avagāṇaḥ
अवगाणौ
avagāṇau
अवगाणाः / अवगाणासः¹
avagāṇāḥ / avagāṇāsaḥ¹
呼格 अवगाण
avagāṇa
अवगाणौ
avagāṇau
अवगाणाः / अवगाणासः¹
avagāṇāḥ / avagāṇāsaḥ¹
賓格 अवगाणम्
avagāṇam
अवगाणौ
avagāṇau
अवगाणान्
avagāṇān
工具格 अवगाणेन
avagāṇena
अवगाणाभ्याम्
avagāṇābhyām
अवगाणैः / अवगाणेभिः¹
avagāṇaiḥ / avagāṇebhiḥ¹
與格 अवगाणाय
avagāṇāya
अवगाणाभ्याम्
avagāṇābhyām
अवगाणेभ्यः
avagāṇebhyaḥ
奪格 अवगाणात्
avagāṇāt
अवगाणाभ्याम्
avagāṇābhyām
अवगाणेभ्यः
avagāṇebhyaḥ
屬格 अवगाणस्य
avagāṇasya
अवगाणयोः
avagāṇayoḥ
अवगाणानाम्
avagāṇānām
方位格 अवगाणे
avagāṇe
अवगाणयोः
avagāṇayoḥ
अवगाणेषु
avagāṇeṣu
備注
  • ¹吠陀

參考資料[编辑]