अटवि

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

发音[编辑]

名词[编辑]

अटवि (aṭavif

  1. 可漫步的地方;森林

变格[编辑]

अटवि (aṭavi)的陰性i-詞幹變格
單數 雙數 複數
主格 अटविः
aṭaviḥ
अटवी
aṭavī
अटवयः
aṭavayaḥ
呼格 अटवे
aṭave
अटवी
aṭavī
अटवयः
aṭavayaḥ
賓格 अटविम्
aṭavim
अटवी
aṭavī
अटवीः
aṭavīḥ
工具格 अटव्या
aṭavyā
अटविभ्याम्
aṭavibhyām
अटविभिः
aṭavibhiḥ
與格 अटवये / अटव्ये¹ / अटव्यै²
aṭavaye / aṭavye¹ / aṭavyai²
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
奪格 अटवेः / अटव्याः²
aṭaveḥ / aṭavyāḥ²
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
屬格 अटवेः / अटव्याः²
aṭaveḥ / aṭavyāḥ²
अटव्योः
aṭavyoḥ
अटवीनाम्
aṭavīnām
方位格 अटवौ / अटव्याम्²
aṭavau / aṭavyām²
अटव्योः
aṭavyoḥ
अटविषु
aṭaviṣu
備注
  • ¹較不常見
  • ²晚期梵語

参考资料[编辑]