हिम

维基词典,自由的多语言词典

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

词源[编辑]

借自梵语 हिम (hima),源自原始印度-伊朗语 *ȷ́ʰimás ← 原始印欧语 *ǵʰimós ()

发音[编辑]

名词[编辑]

हिम (himm (乌尔都语写法 ہم)

  1. अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    aglā him yug kab āegā iskā saṭīk āklan philhāl nahī̃ kiyā jā sakā hai.
    现在我们还无法准确预测下一次期何时会到来。
    近义词: बरफ़ (baraf)

派生词[编辑]

参考资料[编辑]

巴利语[编辑]

其他字体[编辑]

名词[编辑]

हिम (hima)

  1. hima的天城文。

梵语[编辑]

词源[编辑]

源自原始印度-雅利安语 *źʰimás ← 原始印度-伊朗语 *ȷ́ʰimás ← 原始印欧语 *ǵʰimós ()。与阿维斯陀语 𐬰𐬌𐬌𐬃 (ziiā̊), 阿什昆语 žím, 卡姆卡塔-维利语 źím, 维加里语 zim, 古希腊语 χεῖμα (kheîma), 赫梯语 𒄀𒈠𒀭 (giman), 拉丁语 hiems, 立陶宛语 žiema, 教会斯拉夫语 зима (zima)同源。

其他字体[编辑]

发音[编辑]

名词[编辑]

हिम (himam

  1. 冷季,冬季

变格[编辑]

हिम (himá)的阳性a-词干变格
单数 双数 复数
主格 हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
呼格 हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
宾格 हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
工具格 हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
与格 हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
夺格 हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
属格 हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
方位格 हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
备注
  • ¹吠陀

名词[编辑]

हिम (himan

  1. (罕用“冰”)
  2. 檀香油

变格[编辑]

हिम (himá)的中性a-词干变格
单数 双数 复数
主格 हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
呼格 हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
宾格 हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
工具格 हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
与格 हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
夺格 हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
属格 हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
方位格 हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
备注
  • ¹吠陀

借词[编辑]

  • 印地语: हिम (him)
  • 卡纳达语: ಹಿಮ (hima)
  • 桑塔利语: ᱦᱤᱢ (him)
  • 泰卢固语: హిమము (himamu)
  • 泰语: หิมะ (hì-má)

派生词[编辑]

  • 达尔德语支:
    • 加瓦尔-巴蒂语: ہم (hīm)
    • 印度河科希斯坦语: [script needed] (hī̃)
    • 格兰加里语: [script needed] (im)
    • 卡拉米语: ہم (him)
    • 克什米尔语: [script needed] (himun, 下雪)
    • 科瓦语: ہم (him)
    • 东北帕沙伊语: ہم (hīm)
    • 西北帕沙伊语: ہم (hīm)
    • 东南帕沙伊语: ہم (hīm)
    • 西南帕沙伊语: ہم (hīm)
    • 沙维语: [script needed] (hina)
    • 希纳语: ہم (him)
    • 舒马斯梯语: [script needed] (īm)
    • 托瓦利语: ہم (him)
    • 沃塔普里-卡塔卡莱语: [script needed] (īm)
  • 赫鲁普拉克里特语:
  • 卡萨普拉克里特语:
  • 马哈拉施特拉普拉克里特语: 𑀳𑀺𑀫 (hima)
  • 巴利语: hima
  • 白夏基普拉克里特语:
  • 首罗犀那语: 𑀳𑀺𑀫 (hima)

形容词[编辑]

हिम (himá)

  1. 的,

变格[编辑]

हिम (hima)的阳性a-词干变格
单数 双数 复数
主格 हिमः
himaḥ
हिमौ
himau
हिमाः / हिमासः¹
himāḥ / himāsaḥ¹
呼格 हिम
hima
हिमौ
himau
हिमाः / हिमासः¹
himāḥ / himāsaḥ¹
宾格 हिमम्
himam
हिमौ
himau
हिमान्
himān
工具格 हिमेन
himena
हिमाभ्याम्
himābhyām
हिमैः / हिमेभिः¹
himaiḥ / himebhiḥ¹
与格 हिमाय
himāya
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
夺格 हिमात्
himāt
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
属格 हिमस्य
himasya
हिमयोः
himayoḥ
हिमानाम्
himānām
方位格 हिमे
hime
हिमयोः
himayoḥ
हिमेषु
himeṣu
备注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

हिम (hima)的中性a-词干变格
单数 双数 复数
主格 हिमम्
himam
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
呼格 हिम
hima
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
宾格 हिमम्
himam
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
工具格 हिमेन
himena
हिमाभ्याम्
himābhyām
हिमैः / हिमेभिः¹
himaiḥ / himebhiḥ¹
与格 हिमाय
himāya
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
夺格 हिमात्
himāt
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
属格 हिमस्य
himasya
हिमयोः
himayoḥ
हिमानाम्
himānām
方位格 हिमे
hime
हिमयोः
himayoḥ
हिमेषु
himeṣu
备注
  • ¹吠陀

参考资料[编辑]

  • Turner, Ralph Lilley (1969–1985), “himá (14096)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社