हरित

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 हरित (harita)。参见梵语 हरि (hari, 是绿色)

发音[编辑]

形容词[编辑]

हरित (harit) (无屈折)

  1. (正式用于复合词) 绿色
    近义词: हरा (harā)

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自हरि (hari) +‎ -त (-ta)

发音[编辑]

形容词[编辑]

हरित (harita)

  1. 绿色

变格[编辑]

हरित (harita)的阳性a-词干变格
单数 双数 复数
主格 हरितः
haritaḥ
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
呼格 हरित
harita
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
宾格 हरितम्
haritam
हरितौ
haritau
हरितान्
haritān
工具格 हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
与格 हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
夺格 हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
属格 हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
方位格 हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
备注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

हरित (harita)的中性a-词干变格
单数 双数 复数
主格 हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
呼格 हरित
harita
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
宾格 हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
工具格 हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
与格 हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
夺格 हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
属格 हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
方位格 हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
备注
  • ¹吠陀

名词[编辑]

हरित (haritam

  1. 绿色

变格[编辑]

हरित (harita)的阳性a-词干变格
单数 双数 复数
主格 हरितः
haritaḥ
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
呼格 हरित
harita
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
宾格 हरितम्
haritam
हरितौ
haritau
हरितान्
haritān
工具格 हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
与格 हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
夺格 हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
属格 हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
方位格 हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 印地语: हरा (harā)
  • Tatsama: