跳转到内容

सहस्र

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

源自梵语 सहस्र (sahasra)

发音[编辑]

(Delhi) 国际音标(帮助)/sə.ɦəs.ɾᵊ/, [sɛ.ɦɛs.ɾᵊ]

形容词[编辑]

सहस्र (sahasra) (乌尔都字母سہسر)

  1. 一千

近义词[编辑]

梵语[编辑]

词源[编辑]

源自原始印度-雅利安语 *saźʰásram原始印度-伊朗语 *saȷ́ʰásram (一千)原始印欧语 *sm̥-ǵʰéslom*ǵʰéslom。与阿维斯陀语 𐬵𐬀𐬰𐬀𐬢𐬭𐬀 (hazaŋra)波斯语 هزار (hezâr)古希腊语 χίλιοι (khílioi)拉丁语 mīlle同源。

发音[编辑]

数词[编辑]

सहस्र (sahásra)〉(罕〈〉)

  1. 基数词一千(和相同格的计数对象一起,单数或复数)
    सहस्रेण बाहुना (sahasreṇa bāhunā)with a thousand arms
    सहस्रं भिषजः (sahasraṃ bhiṣajaḥ)a thousand drugs; 或者是属格:
    द्व्सहास्रे सुवर्णस्य (dv-sahāsre suvarṇasya)two thousand pieces of gold
    चत्वारि सहस्राण् वर्षाणम् (catvāri sahasrāṇ varṣāṇam)four thousand years; 有时在复合词中,要么在开始处:
    युगसहास्रम् (yuga-sahāsram)a thousand ages, 要么在结尾处:
    सहास्राश्वेन (sahāsrā-śvena)with a thousand horses; सहस्रम् (sahasram) 还可以用作不变形词:
    सहस्रम् रिषिभिः (sahasram riṣibhiḥ)with a thousand rishis; 和其他数字一起使用:
    एकाधिकं सहस्रम् (ekā-dhikaṃ sahasram)एकसहस्रम् (eka-sahasram)a thousand one, 1001
    द्व्यधिकं सहस्रम् (dvyadhikaṃ sahasram)a thousand two, 1002
    एकादशाधिकं सहस्रम् (ekādaśā-dhikaṃ sahasram)एकादशं सहस्रम् (ekādaśaṃ sahasram)एकादशसहस्रम् (ekādaśa-sahasram)a thousand elevena thousand having eleven, 1011
    विंशत्यधिकं सहस्रम् (viṃśaty-adhikaṃ sahasram)विमं सहस्रम् (vimaṃ sahasram)a thousand twenty, 1020
    द्वे सहस्रे (dve sahasre)द्विसहच्रम् (dvi-sahacram)two thousand
    त्रीणि सहस्राणि (trīṇi sahasrāṇi)त्रिसहस्रम् (tri-sahasram)three thousand; etc.
  2. 一千母牛或礼物(=सहस्रं गव्यम् (sahasraṃ gavyam) etc., 用来表达大量财富)
    सहस्रं शताश्वम् (sahasraṃ śatā-śvam)a thousand cows and a hundred horses
    पर नूनं जायतामयं मनुस्तोक्मेव रोहतु |
    यः सहस्रंशताश्वं सद्यो दानाय मंहते |
    yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate ||
    May this man's sons be multiplied; like springing corn may Manu grow,
    Who gives at once in bounteous gift a thousand kine, a hundred steeds.
  3. 任何非常大的数 (在 Naighaṇṭuka 3.1 中和 बहुनामानि (bahu-nāmāni) 一起; cf. सहस्रकिरण (sahasra-kiraṇa) etc.)

变格[编辑]

सहस्र 的中性 a-词干变格
主格单数 सहस्रम् (sahasram)
属格单数 सहस्रस्य (sahasrasya)
单数 双数 复数
主格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
呼格 सहस्र (sahasra) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
宾格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
与格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
离格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
属格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)
सहस्र 的阳性 a-词干变格
主格单数 सहस्रः (sahasraḥ)
属格单数 सहस्रस्य (sahasrasya)
单数 双数 复数
主格 सहस्रः (sahasraḥ) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
呼格 सहस्र (sahasra) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
宾格 सहस्रम् (sahasram) सहस्रौ (sahasrau) सहस्रान् (sahasrān)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
与格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
离格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
属格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)

形容词[编辑]

सहस्र (sahásra)

  1. 第一千(=सहस्रतम (sahasra-tama) 这是更好的形式)

变格[编辑]

सहस्र 的阳性 a-词干变格
主格单数 सहस्रः (sahasraḥ)
属格单数 सहस्रस्य (sahasrasya)
单数 双数 复数
主格 सहस्रः (sahasraḥ) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
呼格 सहस्र (sahasra) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
宾格 सहस्रम् (sahasram) सहस्रौ (sahasrau) सहस्रान् (sahasrān)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
与格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
离格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
属格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)
सहस्र 的阴性 ī-词干变格
主格单数 सहस्री (sahasrī)
属格单数 सहस्र्याः (sahasryāḥ)
单数 双数 复数
主格 सहस्री (sahasrī) सहस्र्यौ (sahasryau) सहस्र्यः (sahasryaḥ)
呼格 सहस्रि (sahasri) सहस्र्यौ (sahasryau) सहस्र्यः (sahasryaḥ)
宾格 सहस्रीम् (sahasrīm) सहस्र्यौ (sahasryau) सहस्रीः (sahasrīḥ)
工具格 सहस्र्या (sahasryā) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभिः (sahasrībhiḥ)
与格 सहस्र्यै (sahasryai) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभ्यः (sahasrībhyaḥ)
离格 सहस्र्याः (sahasryāḥ) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभ्यः (sahasrībhyaḥ)
属格 सहस्र्याः (sahasryāḥ) सहस्र्योः (sahasryoḥ) सहस्रीणाम् (sahasrīṇām)
位格 सहस्र्याम् (sahasryām) सहस्र्योः (sahasryoḥ) सहस्रीषु (sahasrīṣu)
सहस्र 的中性 a-词干变格
主格单数 सहस्रम् (sahasram)
属格单数 सहस्रस्य (sahasrasya)
单数 双数 复数
主格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
呼格 सहस्र (sahasra) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
宾格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
与格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
离格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
属格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)

派生语汇[编辑]

其他字体[编辑]

引用[编辑]

  1. Richard Pischel (1900) Grammatik der Prakrit-Sprachen [Comparative Grammar Of The Prakrit Languages]‎[1], Varanasi: Motilal Banarasidass, 出版于1957