跳转到内容

श्रेष्ठ

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 श्रेष्ठ (śréṣṭha)सेठ (seṭh)同源对似词

发音[编辑]

形容词[编辑]

श्रेष्ठ (śreṣṭh) (无屈折)

  1. 的,上等

派生词[编辑]

尼泊尔语[编辑]

发音[编辑]

形容词[编辑]

श्रेष्ठ (śreṣṭha)

  1. 的,上等

梵语[编辑]

其他字体[编辑]

词源[编辑]

源自原始印度-伊朗语 *ćráyHištʰas (最美丽的)。与阿维斯陀语 𐬯𐬭𐬀𐬉𐬱𐬙𐬀 (sraēšta, 最美丽的)同源。

发音[编辑]

形容词[编辑]

श्रेष्ठ (śréṣṭha)吠陀梵语韵律读法 śráyiṣṭha

  1. 美丽的,最华丽
  2. 主要的,最
    近义词: वसिष्ठ (vásiṣṭha)

变格[编辑]

श्रेष्ठ (śreṣṭha)的阳性a-词干变格
单数 双数 复数
主格 श्रेष्ठः
śreṣṭhaḥ
श्रेष्ठौ
śreṣṭhau
श्रेष्ठाः / श्रेष्ठासः¹
śreṣṭhāḥ / śreṣṭhāsaḥ¹
呼格 श्रेष्ठ
śreṣṭha
श्रेष्ठौ
śreṣṭhau
श्रेष्ठाः / श्रेष्ठासः¹
śreṣṭhāḥ / śreṣṭhāsaḥ¹
宾格 श्रेष्ठम्
śreṣṭham
श्रेष्ठौ
śreṣṭhau
श्रेष्ठान्
śreṣṭhān
工具格 श्रेष्ठेन
śreṣṭhena
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठैः / श्रेष्ठेभिः¹
śreṣṭhaiḥ / śreṣṭhebhiḥ¹
与格 श्रेष्ठाय
śreṣṭhāya
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
夺格 श्रेष्ठात्
śreṣṭhāt
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
属格 श्रेष्ठस्य
śreṣṭhasya
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठानाम्
śreṣṭhānām
方位格 श्रेष्ठे
śreṣṭhe
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठेषु
śreṣṭheṣu
备注
  • ¹吠陀

Module:Sa-decl第215行Lua错误:No declension class could be detected. Please check the lemma form or specify the declension.

श्रेष्ठ (śreṣṭha)的中性a-词干变格
单数 双数 复数
主格 श्रेष्ठम्
śreṣṭham
श्रेष्ठे
śreṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śreṣṭhāni / śreṣṭhā¹
呼格 श्रेष्ठ
śreṣṭha
श्रेष्ठे
śreṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śreṣṭhāni / śreṣṭhā¹
宾格 श्रेष्ठम्
śreṣṭham
श्रेष्ठे
śreṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śreṣṭhāni / śreṣṭhā¹
工具格 श्रेष्ठेन
śreṣṭhena
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठैः / श्रेष्ठेभिः¹
śreṣṭhaiḥ / śreṣṭhebhiḥ¹
与格 श्रेष्ठाय
śreṣṭhāya
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
夺格 श्रेष्ठात्
śreṣṭhāt
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
属格 श्रेष्ठस्य
śreṣṭhasya
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठानाम्
śreṣṭhānām
方位格 श्रेष्ठे
śreṣṭhe
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठेषु
śreṣṭheṣu
备注
  • ¹吠陀

相关词汇[编辑]

派生语汇[编辑]