वेद

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 वेद (veda)

发音[编辑]

专有名词[编辑]

वेद (vedm

  1. (印度教)吠陀》(印度教的根本经典)

变格[编辑]

巴利语[编辑]

其他形式[编辑]

名词[编辑]

वेद m

  1. veda (知识)天城文形式

变格[编辑]

梵语[编辑]

其他形式[编辑]

发音[编辑]

Module:Accent_qualifier第26行Lua错误:When calling Module:accent qualifier internally, use format_qualifiers() not show() Module:Accent_qualifier第26行Lua错误:When calling Module:accent qualifier internally, use format_qualifiers() not show()

词源 1[编辑]

源自词根विद् (vid),词元为वेत्ति (vetti, 知道,理解),其源自原始印欧语 *weyd-

名词[编辑]

वेद (védam

  1. 知识;对宗教仪式了解
    • 梨俱吠陀 8.19.5b
      यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
      यो नमसा सवध्वरः ॥
      yaḥ samidhā ya āhutī yo vedena dadāśa marto aghnaye ।
      yo namasā svadhvaraḥ ।।
      祭品、燃料和仪式传统服侍于阿耆尼的凡人,
      和敬畏,擅长于牺牲,
  2. 吠陀
  3. 数字“四”的名字
  4. 感受
  5. = वृत्त (vṛtta) (异文वित्त (vitta)
变格[编辑]
वेद (véda)的阳性a-词干变格
单数 双数 复数
主格 वेदः
védaḥ
वेदौ
védau
वेदाः / वेदासः¹
védāḥ / védāsaḥ¹
呼格 वेद
véda
वेदौ
védau
वेदाः / वेदासः¹
védāḥ / védāsaḥ¹
宾格 वेदम्
védam
वेदौ
védau
वेदान्
védān
工具格 वेदेन
védena
वेदाभ्याम्
védābhyām
वेदैः / वेदेभिः¹
védaiḥ / védebhiḥ¹
与格 वेदाय
védāya
वेदाभ्याम्
védābhyām
वेदेभ्यः
védebhyaḥ
夺格 वेदात्
védāt
वेदाभ्याम्
védābhyām
वेदेभ्यः
védebhyaḥ
属格 वेदस्य
védasya
वेदयोः
védayoḥ
वेदानाम्
védānām
方位格 वेदे
véde
वेदयोः
védayoḥ
वेदेषु
védeṣu
备注
  • ¹吠陀

词源 2[编辑]

源自词根√vid

名词[编辑]

वेद (vedam

  1. 寻得取得
    सुवेद (su-veda) — 易于取得或找到的
变格[编辑]
वेद (veda)的阳性a-词干变格
单数 双数 复数
主格 वेदः
vedaḥ
वेदौ
vedau
वेदाः / वेदासः¹
vedāḥ / vedāsaḥ¹
呼格 वेद
veda
वेदौ
vedau
वेदाः / वेदासः¹
vedāḥ / vedāsaḥ¹
宾格 वेदम्
vedam
वेदौ
vedau
वेदान्
vedān
工具格 वेदेन
vedena
वेदाभ्याम्
vedābhyām
वेदैः / वेदेभिः¹
vedaiḥ / vedebhiḥ¹
与格 वेदाय
vedāya
वेदाभ्याम्
vedābhyām
वेदेभ्यः
vedebhyaḥ
夺格 वेदात्
vedāt
वेदाभ्याम्
vedābhyām
वेदेभ्यः
vedebhyaḥ
属格 वेदस्य
vedasya
वेदयोः
vedayoḥ
वेदानाम्
vedānām
方位格 वेदे
vede
वेदयोः
vedayoḥ
वेदेषु
vedeṣu
备注
  • ¹吠陀

词源 3[编辑]

可能与√ve (编织或捆在一起)有关。

名词[编辑]

वेद (vedám

  1. 坚韧的草(कुश (kuśa)मुञ्ज (muñja))捆成的扫把(仪式中用于打扫,生圣火等)
变格[编辑]
वेद (vedá)的阳性a-词干变格
单数 双数 复数
主格 वेदः
vedáḥ
वेदौ
vedaú
वेदाः / वेदासः¹
vedā́ḥ / vedā́saḥ¹
呼格 वेद
véda
वेदौ
védau
वेदाः / वेदासः¹
védāḥ / védāsaḥ¹
宾格 वेदम्
vedám
वेदौ
vedaú
वेदान्
vedā́n
工具格 वेदेन
vedéna
वेदाभ्याम्
vedā́bhyām
वेदैः / वेदेभिः¹
vedaíḥ / vedébhiḥ¹
与格 वेदाय
vedā́ya
वेदाभ्याम्
vedā́bhyām
वेदेभ्यः
vedébhyaḥ
夺格 वेदात्
vedā́t
वेदाभ्याम्
vedā́bhyām
वेदेभ्यः
vedébhyaḥ
属格 वेदस्य
vedásya
वेदयोः
vedáyoḥ
वेदानाम्
vedā́nām
方位格 वेदे
vedé
वेदयोः
vedáyoḥ
वेदेषु
vedéṣu
备注
  • ¹吠陀

词源 4[编辑]

专有名词[编辑]

वेद (Vedam

  1. आयोद (āyoda)的一位徒弟的名字。

参考资料[编辑]