वड्र

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

可能是借自普拉克里特诸语言再重新梵语化,可能与वृद्ध (vṛddha)有关。

发音[编辑]

形容词[编辑]

वड्र (vaḍra)

变格[编辑]

वड्र (vaḍra)的阳性a-词干变格
单数 双数 复数
主格 वड्रः
vaḍraḥ
वड्रौ
vaḍrau
वड्राः / वड्रासः¹
vaḍrāḥ / vaḍrāsaḥ¹
呼格 वड्र
vaḍra
वड्रौ
vaḍrau
वड्राः / वड्रासः¹
vaḍrāḥ / vaḍrāsaḥ¹
宾格 वड्रम्
vaḍram
वड्रौ
vaḍrau
वड्रान्
vaḍrān
工具格 वड्रेण
vaḍreṇa
वड्राभ्याम्
vaḍrābhyām
वड्रैः / वड्रेभिः¹
vaḍraiḥ / vaḍrebhiḥ¹
与格 वड्राय
vaḍrāya
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
夺格 वड्रात्
vaḍrāt
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
属格 वड्रस्य
vaḍrasya
वड्रयोः
vaḍrayoḥ
वड्राणाम्
vaḍrāṇām
方位格 वड्रे
vaḍre
वड्रयोः
vaḍrayoḥ
वड्रेषु
vaḍreṣu
备注
  • ¹吠陀
वड्रा (vaḍrā)的阴性ā-词干变格
单数 双数 复数
主格 वड्रा
vaḍrā
वड्रे
vaḍre
वड्राः
vaḍrāḥ
呼格 वड्रे
vaḍre
वड्रे
vaḍre
वड्राः
vaḍrāḥ
宾格 वड्राम्
vaḍrām
वड्रे
vaḍre
वड्राः
vaḍrāḥ
工具格 वड्रया / वड्रा¹
vaḍrayā / vaḍrā¹
वड्राभ्याम्
vaḍrābhyām
वड्राभिः
vaḍrābhiḥ
与格 वड्रायै
vaḍrāyai
वड्राभ्याम्
vaḍrābhyām
वड्राभ्यः
vaḍrābhyaḥ
夺格 वड्रायाः
vaḍrāyāḥ
वड्राभ्याम्
vaḍrābhyām
वड्राभ्यः
vaḍrābhyaḥ
属格 वड्रायाः
vaḍrāyāḥ
वड्रयोः
vaḍrayoḥ
वड्राणाम्
vaḍrāṇām
方位格 वड्रायाम्
vaḍrāyām
वड्रयोः
vaḍrayoḥ
वड्रासु
vaḍrāsu
备注
  • ¹吠陀
वड्र (vaḍra)的中性a-词干变格
单数 双数 复数
主格 वड्रम्
vaḍram
वड्रे
vaḍre
वड्राणि / वड्रा¹
vaḍrāṇi / vaḍrā¹
呼格 वड्र
vaḍra
वड्रे
vaḍre
वड्राणि / वड्रा¹
vaḍrāṇi / vaḍrā¹
宾格 वड्रम्
vaḍram
वड्रे
vaḍre
वड्राणि / वड्रा¹
vaḍrāṇi / vaḍrā¹
工具格 वड्रेण
vaḍreṇa
वड्राभ्याम्
vaḍrābhyām
वड्रैः / वड्रेभिः¹
vaḍraiḥ / vaḍrebhiḥ¹
与格 वड्राय
vaḍrāya
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
夺格 वड्रात्
vaḍrāt
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
属格 वड्रस्य
vaḍrasya
वड्रयोः
vaḍrayoḥ
वड्राणाम्
vaḍrāṇām
方位格 वड्रे
vaḍre
वड्रयोः
vaḍrayoḥ
वड्रेषु
vaḍreṣu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]