बुध

维基词典,自由的多语言词典

印地语[编辑]

专有名词[编辑]

बुध (budhm (乌尔都语写法 بدھ)

  1. 水星
  2. बुधवार (budhvār)之简写

变格[编辑]

参见[编辑]

梵语[编辑]

其他书写系统[编辑]

发音[编辑]

专有名词[编辑]

बुध (budham

  1. 水星

变格[编辑]

बुध (budha)的阳性a-词干变格
单数 双数 复数
主格 बुधः
budhaḥ
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
呼格 बुध
budha
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
宾格 बुधम्
budham
बुधौ
budhau
बुधान्
budhān
工具格 बुधेन
budhena
बुधाभ्याम्
budhābhyām
बुधैः / बुधेभिः¹
budhaiḥ / budhebhiḥ¹
与格 बुधाय
budhāya
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
夺格 बुधात्
budhāt
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
属格 बुधस्य
budhasya
बुधयोः
budhayoḥ
बुधानाम्
budhānām
方位格 बुधे
budhe
बुधयोः
budhayoḥ
बुधेषु
budheṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 缅甸语: ဗုဒ္ဓဟူး (buddha.hu:)