धर्म

维基词典,自由的多语言词典

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

发音[编辑]

名词[编辑]

धर्म (dharmm (乌尔都语写法 دھرم)

  1. 宗教,信仰
  2. 美德,公义;道德
  3. 责任

变格[编辑]

梵语[编辑]

其他的字体[编辑]

语源[编辑]

源自原始印度-雅利安语 *dʰármas,又源自原始印度-伊朗语 *dʰármas,又源自原始印欧语 *dʰér-mos,其字根为原始印欧语 *dʰer- (支撑)

发音[编辑]

名词[编辑]

धर्म (dhármam ś

  1. 道德美德,道德守则,好行为,善功
  2. 行之有年、众所公认的政令、规章、条例、律法
  3. 习俗,惯例,风俗;品行,责任
  4. 权利,正义(通常用作惩罚的同义语)
  5. 宗教信仰;对神明的崇敬
  6. 法律或正义的拟人化
  7. 佛教的教义、教导
  8. 佛教的戒律
  9. 北传佛教对“法”(达磨)的音写
  10. 事物之本性,特征,性情,属性,倾向
  11. 一种特别的仪式
  12. 牺牲、献祭
  13. (吠陀天文学术语) 第九宫的名号
  14. 奥义书
  15. 和美善有关的事物
  16. 宗教性的抽象概念,虔诚
  17. 饮用苏摩酒的人
  18. 耆那教二十四祖中第十五位阿罗汉的名字

变格[编辑]

धर्म (dhárma)的阳性a-词干变格
单数 双数 复数
主格 धर्मः
dhármaḥ
धर्मौ
dhármau
धर्माः / धर्मासः¹
dhármāḥ / dhármāsaḥ¹
呼格 धर्म
dhárma
धर्मौ
dhármau
धर्माः / धर्मासः¹
dhármāḥ / dhármāsaḥ¹
宾格 धर्मम्
dhármam
धर्मौ
dhármau
धर्मान्
dhármān
工具格 धर्मेण
dhármeṇa
धर्माभ्याम्
dhármābhyām
धर्मैः / धर्मेभिः¹
dhármaiḥ / dhármebhiḥ¹
与格 धर्माय
dhármāya
धर्माभ्याम्
dhármābhyām
धर्मेभ्यः
dhármebhyaḥ
夺格 धर्मात्
dhármāt
धर्माभ्याम्
dhármābhyām
धर्मेभ्यः
dhármebhyaḥ
属格 धर्मस्य
dhármasya
धर्मयोः
dhármayoḥ
धर्माणाम्
dhármāṇām
方位格 धर्मे
dhárme
धर्मयोः
dhármayoḥ
धर्मेषु
dhármeṣu
备注
  • ¹吠陀

派生词[编辑]