गति

维基词典,自由的多语言词典

梵语[编辑]

名词[编辑]

गति (gáti) (f

  1. going(行进), moving(行动,移动), gait(步态,步法), deportment(仪态), motion in general(一般的运行)
  2. manner or power of going(行进的举止或力量)
  3. going away(离开)
  4. procession(队列行进), march(进军), passage(消逝), procedure(过程), progress(前进), movement(移动)
  5. path(路径), way(道路), course(途径)
  6. place of issue(出发地), origin(起源), reason(理由)
  7. possibility(可能性), expedient(权宜之计), means(方法、手段)
  8. means of success(成功之道)
  9. way or art, method of acting(表演的方式或技艺、方法)
  10. refuge(庇护), resource(援助)
  11. the position(地位)(孩子出生时的)
  12. state(状态), condition(条件), situation(状况), proportion(比例、均衡), mode of existence(存在方式)
  13. a happy issue; happiness(幸福)
  14. 灵魂通过多种生命形式的途径,metempsychosis(灵魂转生), 一个人理解这种迁移的条件
  15. manner(举止、方式)
  16. the being understood or meant(得以理解或解释)
  17. 〉 给前置词和一些其他副词性前缀的术语,在直接联系于动词的时态或动词性派生词的时候
  18. 一种修辞格
  19. 特别大的数目
  20. Motion(运动)(人格化为 Kardama 的女儿和 Pulaha 的妻子)

变格[编辑]

गति 的阴性 i-词干变格
主格单数 गतिः (gatiḥ)
属格单数 गत्याः / गतेः (gatyāḥ / gateḥ)
单数 双数 复数
主格 गतिः (gatiḥ) गती (gatī) गतयः (gatayaḥ)
呼格 गते (gate) गती (gatī) गतयः (gatayaḥ)
宾格 गतिम् (gatim) गती (gatī) गतीः (gatīḥ)
工具格 गत्या (gatyā) गतिभ्याम् (gatibhyām) गतिभिः (gatibhiḥ)
与格 गत्यै / गतये (gatyai / gataye) गतिभ्याम् (gatibhyām) गतिभ्यः (gatibhyaḥ)
离格 गत्याः / गतेः (gatyāḥ / gateḥ) गतिभ्याम् (gatibhyām) गतिभ्यः (gatibhyaḥ)
属格 गत्याः / गतेः (gatyāḥ / gateḥ) गत्योः (gatyoḥ) गतीनाम् (gatīnām)
位格 गत्याम् / गतौ (gatyām / gatau) गत्योः (gatyoḥ) गतिषु (gatiṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 347