अन्त्र

维基词典,自由的多语言词典

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自原始印度-雅利安语 *Hántram,源自原始印度-伊朗语 *Hántram,源自原始印欧语 *h₁éntrom (内脏,肠道)。与古希腊语 ἔντερον (énteron)俄语 я́тро (játro, 睾丸,肝脏)塞尔维亚-克罗地亚语 је̏тра同源。

发音[编辑]

名词[编辑]

अन्त्र (ántran

  1. (解剖学) 肠道

变格[编辑]

अन्त्र (ántra)的中性a-词干变格
单数 双数 复数
主格 अन्त्रम्
ántram
अन्त्रे
ántre
अन्त्राणि / अन्त्रा¹
ántrāṇi / ántrā¹
呼格 अन्त्र
ántra
अन्त्रे
ántre
अन्त्राणि / अन्त्रा¹
ántrāṇi / ántrā¹
宾格 अन्त्रम्
ántram
अन्त्रे
ántre
अन्त्राणि / अन्त्रा¹
ántrāṇi / ántrā¹
工具格 अन्त्रेण
ántreṇa
अन्त्राभ्याम्
ántrābhyām
अन्त्रैः / अन्त्रेभिः¹
ántraiḥ / ántrebhiḥ¹
与格 अन्त्राय
ántrāya
अन्त्राभ्याम्
ántrābhyām
अन्त्रेभ्यः
ántrebhyaḥ
夺格 अन्त्रात्
ántrāt
अन्त्राभ्याम्
ántrābhyām
अन्त्रेभ्यः
ántrebhyaḥ
属格 अन्त्रस्य
ántrasya
अन्त्रयोः
ántrayoḥ
अन्त्राणाम्
ántrāṇām
方位格 अन्त्रे
ántre
अन्त्रयोः
ántrayoḥ
अन्त्रेषु
ántreṣu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]