श्रद्धा

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

借自梵語 श्रद्धा (śraddhā́)

发音[编辑]

名词[编辑]

श्रद्धा (śraddhāf

  1. 信念
  2. (印度教) 一种常用来祭拜去世父母葬礼

变格[编辑]

梵语[编辑]

其他字符系统[编辑]

词源[编辑]

源自原始印度-伊朗語 *ćradᶻdʰáH (信念),源自原始印歐語 *ḱred-dʰh₁-éh₂,源自*ḱred dʰeh₁- (相信,笃信)。与阿維斯陀語 𐬰𐬭𐬀𐬰𐬛𐬁 (zrazdā)拉丁語 crēdō (相信)古愛爾蘭語 creitid同源。

发音[编辑]

名词[编辑]

श्रद्धा (śraddhā́f

  1. 信念信心忠诚
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.113.2:
      आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।
      ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥
      ā pavasva diśāṃ pata ārjīkātsoma mīḍhvaḥ .
      ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava .
  2. 欲望

变格[编辑]

श्रद्धा (śraddhā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 श्रद्धा
śraddhā́
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
呼格 श्रद्धे
śráddhe
श्रद्धे
śráddhe
श्रद्धाः
śráddhāḥ
賓格 श्रद्धाम्
śraddhā́m
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
工具格 श्रद्धया / श्रद्धा¹
śraddháyā / śraddhā́¹
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभिः
śraddhā́bhiḥ
與格 श्रद्धायै
śraddhā́yai
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
奪格 श्रद्धायाः
śraddhā́yāḥ
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
屬格 श्रद्धायाः
śraddhā́yāḥ
श्रद्धयोः
śraddháyoḥ
श्रद्धानाम्
śraddhā́nām
方位格 श्रद्धायाम्
śraddhā́yām
श्रद्धयोः
śraddháyoḥ
श्रद्धासु
śraddhā́su
備注
  • ¹吠陀

专有名词[编辑]

श्रद्धा (śraddhā́f

  1. 信念作为女神的化身

变格[编辑]

श्रद्धा (śraddhā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 श्रद्धा
śraddhā́
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
呼格 श्रद्धे
śráddhe
श्रद्धे
śráddhe
श्रद्धाः
śráddhāḥ
賓格 श्रद्धाम्
śraddhā́m
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
工具格 श्रद्धया / श्रद्धा¹
śraddháyā / śraddhā́¹
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभिः
śraddhā́bhiḥ
與格 श्रद्धायै
śraddhā́yai
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
奪格 श्रद्धायाः
śraddhā́yāḥ
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
屬格 श्रद्धायाः
śraddhā́yāḥ
श्रद्धयोः
śraddháyoḥ
श्रद्धानाम्
śraddhā́nām
方位格 श्रद्धायाम्
śraddhā́yām
श्रद्धयोः
śraddháyoḥ
श्रद्धासु
śraddhā́su
備注
  • ¹吠陀

派生語彙[编辑]

  • 巴利語: saddhā
  • 英語: shraddha
  • 卡納達語: ಶ್ರದ್ಧೆ (śraddhe)

参考资料[编辑]