विद्यार्थिन्

維基詞典,自由的多語言詞典

梵语[编辑]

词源[编辑]

विद्या (vidyā, 知識,教學) +‎ अर्थ (artha, 目標) +‎ -इन् (-in)的組詞。

发音[编辑]

名词[编辑]

विद्यार्थिन् (vidyārthinm (陰性 विद्यार्थिनी)

  1. 學生
    近義詞: छात्र (chātra)शिष्य (śiṣya)

变格[编辑]

विद्यार्थिन् (vidyārthin)的陽性in-詞幹變格
單數 雙數 複數
主格 विद्यार्थी
vidyārthī
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
呼格 विद्यार्थिन्
vidyārthin
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
賓格 विद्यार्थिनम्
vidyārthinam
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
工具格 विद्यार्थिना
vidyārthinā
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभिः
vidyārthibhiḥ
與格 विद्यार्थिने
vidyārthine
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
奪格 विद्यार्थिनः
vidyārthinaḥ
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
屬格 विद्यार्थिनः
vidyārthinaḥ
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिनाम्
vidyārthinām
方位格 विद्यार्थिनि
vidyārthini
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिषु
vidyārthiṣu
備注
  • ¹吠陀