वधू

維基詞典,自由的多語言詞典

梵語[编辑]

其他文字[编辑]

詞源[编辑]

繼承原始印度-雅利安語 *wadʰúHs繼承原始印度-伊朗語 *wadʰúHs繼承原始印歐語 *wedʰ-úHs,源自 *wedʰ- (綁定;帶領)

發音[编辑]

名詞[编辑]

वधू (vadhū́f

  1. 新娘
  2. 媳婦
  3. 較年輕的女性親屬
  4. 雌性動物(尤指牛和馬)

變格[编辑]

वधू (vadhū́)的陰性ū-詞幹變格
單數 雙數 複數
主格 वधूः
vadhū́ḥ
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वध्वः / वधूः¹
vadhvàḥ / vadhū́ḥ¹
呼格 वधु
vádhu
वध्वौ / वधू¹
vádhvau / vadhū́¹
वध्वः / वधूः¹
vádhvaḥ / vádhūḥ¹
賓格 वधूम्
vadhū́m
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वधूः
vadhū́ḥ
工具格 वध्वा
vadhvā̀
वधूभ्याम्
vadhū́bhyām
वधूभिः
vadhū́bhiḥ
與格 वध्वै
vadhvaì
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
奪格 वध्वाः
vadhvā̀ḥ
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
屬格 वध्वाः
vadhvā̀ḥ
वध्वोः
vadhvòḥ
वधूनाम्
vadhū́nām
方位格 वध्वाम्
vadhvā̀m
वध्वोः
vadhvòḥ
वधूषु
vadhū́ṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 馬哈拉施特拉普拉克里特語: 𑀯𑀳𑀽 (vahū)
  • 巴利語: vadhū
  • 首羅犀那語: 𑀯𑀳𑀽 (vahū), 𑀯𑀥𑀽 (vadhū)
    • 印度斯坦語: