प्रेमन्

維基詞典,自由的多語言詞典

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自詞根 प्री (prī, 取悅,使愉快;喜歡,愛;享受) +‎ -मन् (-man)

发音[编辑]

名词[编辑]

प्रेमन् (premánm n

  1. (+ 方位格) 喜愛
    पिता पुत्रे प्रेम करोति।
    pitā putre prema karoti.
    父親兒子。
    近義詞: अभिमतता (abhimatatā)स्नेह (sneha)काम (kāma)अनुराग (anurāga)अनुरक्ति (anurakti)अनुरञ्जन (anurañjana)प्रीति (prīti)रथ (ratha)रति (rati)अनुरति (anurati)भग (bhaga)अपह्नव (apahnava)हार्द (hārda)चित्तज (cittaja)भाव (bhāva)जुष्टि (juṣṭi)कैशिक (kaiśika)बन्धित्र (bandhitra)कामिता (kāmitā)कामित्व (kāmitva)राग (rāga)प्रिय (priya)प्रियता (priyatā)रमकत्व (ramakatva)सरागता (sarāgatā)सरागत्व (sarāgatva)रङ्ग (raṅga)शरीरज (śarīraja)स्वान्तज (svāntaja)उज्ज्वल (ujjvala)सुभगता (subhagatā)वल्लभता (vallabhatā)वल्लभत्व (vallabhatva)वाल्लभ्य (vāllabhya)वेना (venā)

变格[编辑]

प्रेमन् (premán)的陽性an-詞幹變格
單數 雙數 複數
主格 प्रेमा
premā́
प्रेमाणौ / प्रेमाणा¹
premā́ṇau / premā́ṇā¹
प्रेमाणः
premā́ṇaḥ
呼格 प्रेमन्
premán
प्रेमाणौ / प्रेमाणा¹
prémāṇau / prémāṇā¹
प्रेमाणः
prémāṇaḥ
賓格 प्रेमाणम्
premā́ṇam
प्रेमाणौ / प्रेमाणा¹
premā́ṇau / premā́ṇā¹
प्रेम्णः
premṇáḥ
工具格 प्रेम्णा
premṇā́
प्रेमभ्याम्
premábhyām
प्रेमभिः
premábhiḥ
與格 प्रेम्णे
premṇé
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
奪格 प्रेम्णः
premṇáḥ
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
屬格 प्रेम्णः
premṇáḥ
प्रेम्णोः
premṇóḥ
प्रेम्णाम्
premṇā́m
方位格 प्रेम्णि / प्रेमणि
premṇí / premáṇi
प्रेम्णोः
premṇóḥ
प्रेमसु
premásu
備注
  • ¹吠陀
प्रेमन् (premán)的中性an-詞幹變格
單數 雙數 複數
主格 प्रेम
premá
प्रेम्णी / प्रेमणी
premṇī́ / premáṇī
प्रेमाणि
premā́ṇi
呼格 प्रेमन् / प्रेम
premán / préma
प्रेम्णी / प्रेमणी
prémṇī / prémaṇī
प्रेमाणि
prémāṇi
賓格 प्रेम
premá
प्रेम्णी / प्रेमणी
premṇī́ / premáṇī
प्रेमाणि
premā́ṇi
工具格 प्रेम्णा
premṇā́
प्रेमभ्याम्
premábhyām
प्रेमभिः
premábhiḥ
與格 प्रेम्णे
premṇé
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
奪格 प्रेम्णः
premṇáḥ
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
屬格 प्रेम्णः
premṇáḥ
प्रेम्णोः
premṇóḥ
प्रेम्णाम्
premṇā́m
方位格 प्रेम्णि / प्रेमणि
premṇí / premáṇi
प्रेम्णोः
premṇóḥ
प्रेमसु
premásu

派生語彙[编辑]

延伸阅读[编辑]